Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
प्रत्यभिज्ञानिरूपणम् सहशपाठात्मकं श्रुतं गमिकश्रुतम् । तद्विपरीतमगमिकम् । द्वादशाङ्गगतं श्रुतमङ्गप्रविष्टम् । यथाऽऽचाराङ्गादि । तद्भिन्नं स्थविरकृतं श्रुतमनङ्गश्रुतम् । यथाऽऽवश्यकादि ॥
मतिश्रुतयोबहुवक्तव्यत्वेऽपि विस्तरभिया नोच्यते ॥
__ इति सांव्यवहारिकप्रत्यक्षम् । अनुभवमात्रजन्यं ज्ञानं स्मृतिः । यथा स घट इत्यादि । अत्र प्रायेण तत्तोल्लिख्यते । अनुभवोऽत्र प्रमाणरूपः। आत्मशक्तिरूपसंस्कारो द्वारम् । प्र. बोधः सहकारी । पूर्वानुभूतविषयिणीयम् । अर्थाविसंवादकत्वाचास्याः प्रामाण्यम् ।।
___ इति स्मृतिनिरूपणम् अनुभवस्मरणोभयमात्रजन्यं ज्ञानं प्रत्यभि ज्ञानम् । इदं तत्तेदन्तोल्लेखनयोग्यमेकत्वसादृश्यलक्षण्यप्रतियोगित्वादिविषयकं सङ्कलनज्ञानापरपर्यायमतीतवर्तमानोभयकालावच्छिन्नवस्तुविषयकञ्च। तत्रैकत्वविषयकं, स एवायं देवदत्त इत्यादि ज्ञानम् । सादृश्यविषयकं, गोसदृशो गवय इत्यादि । अनवोपमानस्यान्तर्भावः। वैलक्षण्यविषयकं, गोविसहशो

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128