Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
लोकनिरूपणम्
( १०९ )
विहाय मध्ये वानव्यन्तरनिकाया निवसन्ति । एते च व्यन्तराणामवान्तरभेदाः॥ ___ रुचकादुपर्यधश्चाष्टादशशतजयोजनमितो व्यन्तरनरज्योतिषादिनिवासयोग्यो झल्लाकृतिस्तिर्यग्विशालश्शुभपरिणामी तिर्यग्लोकः ॥ ____ मध्यलोकाभिधाने तिर्यग्लोके पूर्वपूर्वापेक्षया द्विगुणविस्तारा असंख्याता वलयाकृतयो जम्बूद्वीपादि स्वयम्भूरमणसमुद्रान्ता द्वीपसमुद्रास्सन्ति ।।
मध्ये लक्षयोजनपरिमाणस्य जम्बूद्वीपस्य नाभिरिव भूतलं योजनसहस्रेणावगाहमानश्चत्वारिंशद्योजनमितचूलायुतो नवाधिकनवतिसहस्रयोजनसमुच्छायोऽधो दशयोजनसहस्रं विस्तृत ऊर्ध्वञ्च योजनसहस्रविस्तारो भद्रशालादिभिश्चतुर्भिर्वनैः परिवृतो मेरुभूधरः काश्चनमयो वर्तुलाकारो विलसति ॥
जम्बूद्वीपे चोत्तरोतरक्रमेणोत्तरदिग्वर्तीनि क्षेत्रव्यवच्छेदकहिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिवर्षधरपर्वतालङ्कृतानि भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतनामभाञ्जि सप्त क्षेत्राणि । एवमेव धातकीखण्डे पुष्करार्धे च द्विगुणानि क्षेत्राणि ।।
मेरुगिरेर्दक्षिणतो निषधस्योत्तरतो देवकुरवः।

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128