Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 116
________________ लोकनिरूपणम् ___ (१११) - ततश्चोर्ध्व किञ्चिदूनसप्तरज्जुपरिमाण ऊर्वीकृतमृदङ्गाकृतिरालोकान्तमूर्ध्वलोकः क्षेत्रत उत्कृष्टशुभपरिणामोपेतः ॥ तत्र च कल्पोपपन्नाः कल्पातीताश्च वैमानिका देवा वसन्ति ॥ सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारानतप्राणतारणाच्युतभेदेन द्वादशविधानि कल्पोपपन्नदेवानां स्थानानि उपर्युपरि भवन्ति । तत्र सौधर्मदेवस्योत्कृष्टतो द्विसागरोपममायुः । ईशानस्य किश्चिदधिकं द्विसागरोपमं सनस्कुमारस्य सप्तसागरोपमं माहेन्द्रस्य किश्चिदधिकं तत्, अग्रिमाणाञ्च दशचतुर्दशसप्तदशाष्टादशैकोनविंशतिविंशत्येकविंशतिद्वाविंशतिसागरोपमाणि । जघन्यतस्सौधर्मस्य पल्योपमं, ईशानस्य किञ्चिदधिकपल्योपमं, अग्रे तु यदधोऽधो देवानामुत्कृष्टायुरुपरितनदेवानां तजघन्यम् ॥ ___ ततश्वोपर्युपरि त्रयोविंशतिसागरोपमात् एकैकाधिकसागरोपमाधिकोत्कृष्टायुष्काणां तदधो देवोत्कृष्टजघन्यायुष्काणां देवानां सुदर्शनसुप्रतिबद्धमनोरमसर्वभद्रविशालसुमनससौमनसप्रीतिकरादित्य भेदतो लोकपुरुषस्य ग्रीवाप्रदेशस्थाः कण्ठाभरणभूता नवग्रैवेयकाभिख्या स्थानविशेषास्सन्ति ।

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128