Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
पुलाकादिनिरूपणम्
(११७ ) शृङ्गाराय तैलादिना दण्डपात्रादीन्युज्वलीकृत्य ग्रहणशील उपकरणबकुशः । अनागुप्तव्यतिरेकेण भूषार्थ करचरणादिप्रक्षालननेत्रादिमलनिस्सारण दन्तक्षालनकेशसंस्काराद्यनुष्ठाता शरीरबकुशः ॥ ___ पुनरपि बकुशः पञ्चविधः। आभोगानाभोगसंवृतासंवृतसूक्ष्मभेदात् ॥ ___ शरीरोपकरणानामलङ्कारस्साधूनामकार्य इति ज्ञानवान्' कर्ता च बकुश आभोगबकुशः । सहसा च शरीरोपकरणानामलङ्कर्ता बकुश अनाभोगः । लोकैरविदितदोषो बकुशस्संवृतः। प्रकटं दोषानुष्ठाता बकुशोऽसंवृतः। किश्चित्प्रमादी नेत्रमलाद्यपनयकारी बकुशस्सूक्ष्मबकुशः। एते बकुशास्सामान्येनाड़ियशस्कामास्सातगौरवाश्रिता अविविक्तपरिवाराश्छेदयोग्यशबलचारित्रा बोध्याः ॥
उत्तरगुणविराधनसंज्वलनकषायोदयान्यतरस्मागर्हितचारित्रः कुशीलः । स चाऽऽसेवनाकषायभेदेन द्विविधः॥
वैपरीत्येन संयमाराधक आसेवनाकुशीलः । अयमेव प्रतिसेवनाकुशील उच्यते । संज्वलनक्रोधाशुदयागर्हितचारित्रः कषायकुशीलः॥

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128