Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
तवन्यायविभाकरे
परिहारविशुद्धिको वैमानिक एव स्यात् । तत्रापि जघन्यतः सौधर्मकल्प उत्कृष्टतः सहस्रारकल्पे स्यात् । सूक्ष्मसंपरायः अनुत्तरविमाने स्यात् ॥
( ३६ )
यथाख्यातसंयतो देवगतौ स्याच्चेत तदानुत्तरविमान एव स्यात् अथवा सिद्धिगतिं यायादिति ।
तत्र सुधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तक
महाशुक्रसहस्रारानतप्राणतारणाच्युतभेदेन द्वादशविधा देवलोकाः कल्पोपपन्नदेवानाम् । तदुपरि सुदर्शनसुप्रतिबद्धमनोरम सर्व भद्रविशालसुमनससौमनसप्रीतिकरादित्यभेदेन नवग्रैवेयकाः । तदुपरि वि जयवैजयन्तजयन्तापराजित सर्वार्थसिद्ध भेदेन पञ्चाउत्तराः । उभये कल्पातीतानाम् ||
चन्द्रसूर्यग्रहनक्षत्रतारकाः पञ्च ज्योतिष्काः । पिशाचभूतयक्षराक्षस किंनर किम्पुरुषमहोरगगन्धर्वा अष्टविधा व्यन्तराः । असुरनागसुवर्णविद्युदग्निद्वीपोदधिदिक्पवनस्तनितकुमारभेदेन दशविधा भव
नपतयः ॥
संयमस्थानद्वारे- सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्परायाणां प्रत्येकं संयमस्थानान्यसंख्यातानि । यथाख्यातस्य त्वेकमेव संयमस्थानमिति ।

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128