________________
तवन्यायविभाकरे
परिहारविशुद्धिको वैमानिक एव स्यात् । तत्रापि जघन्यतः सौधर्मकल्प उत्कृष्टतः सहस्रारकल्पे स्यात् । सूक्ष्मसंपरायः अनुत्तरविमाने स्यात् ॥
( ३६ )
यथाख्यातसंयतो देवगतौ स्याच्चेत तदानुत्तरविमान एव स्यात् अथवा सिद्धिगतिं यायादिति ।
तत्र सुधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तक
महाशुक्रसहस्रारानतप्राणतारणाच्युतभेदेन द्वादशविधा देवलोकाः कल्पोपपन्नदेवानाम् । तदुपरि सुदर्शनसुप्रतिबद्धमनोरम सर्व भद्रविशालसुमनससौमनसप्रीतिकरादित्यभेदेन नवग्रैवेयकाः । तदुपरि वि जयवैजयन्तजयन्तापराजित सर्वार्थसिद्ध भेदेन पञ्चाउत्तराः । उभये कल्पातीतानाम् ||
चन्द्रसूर्यग्रहनक्षत्रतारकाः पञ्च ज्योतिष्काः । पिशाचभूतयक्षराक्षस किंनर किम्पुरुषमहोरगगन्धर्वा अष्टविधा व्यन्तराः । असुरनागसुवर्णविद्युदग्निद्वीपोदधिदिक्पवनस्तनितकुमारभेदेन दशविधा भव
नपतयः ॥
संयमस्थानद्वारे- सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्परायाणां प्रत्येकं संयमस्थानान्यसंख्यातानि । यथाख्यातस्य त्वेकमेव संयमस्थानमिति ।