Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
(३४)
तत्त्वन्यायविभाकरे तीर्थद्वारे-तीर्थेऽप्यतीर्थेऽपि सामायिको भवेत्। अतीर्थे तु तीर्थंकरः प्रत्येकबुद्धश्च स्यात् । छेदोपस्थापनीयपरिहारविशुद्धिको तीर्थ एव । सूक्ष्मसंपराय यथाख्यातो सामायिक इवेति ॥
लिङ्गद्वारे-सामायिकछेदोपस्थापनीयसूक्ष्मसम्पराययथाख्याताः द्रव्यतः स्वलिङ्गेऽन्यलिङ्गे गृहिलिङ्गेऽपि । भावतस्तु स्वलिङ्ग एव भवेयुः । परिहारविशुद्धिकस्तु द्रव्यतो भावतश्च स्वलिङ्ग एवेति ।। ___ शरीरद्वारे-सामायिकछेदोपस्थापनीययोरौदारिकतैजसकार्मणानि औदारिकतैजसकार्मणवैक्रियाणि औदारिकवैक्रियाहारकतैजसकार्मणानि वा शरीराणि भवन्ति । शेषाणान्त्वौदारिकतैजसकार्मणानीति॥
क्षेत्रद्वारे-जन्मसद्भावावाश्रित्य सामायिकछेदोपस्थापनीयसूक्ष्मसंपराययथाख्याताः कर्मभूम्यां संहरणापेक्षया अकर्मभूमौ भवेयुः। परिहारविशुद्धिकस्तु कर्मभूमावेव भवेत् । नास्य संहरणं भवेदिति॥
कालद्वारे-सामायिकः उत्सर्पिण्यामवसर्पिण्यां नोउत्सर्पिण्यवसर्पिण्यामपि काले स्यात् । तत्र यद्युत्सर्पिण्यां स्यात्तदा जन्मतः दुःषमादुःषमसुषमासुषमदुःषमारूपे आरकत्रये, सदभावतस्तृतीयतु र्ययोः,संहरणतो यत्र क्वापि स्यात् । यद्यवसर्पिण्यां

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128