Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
(३२)
तत्त्वन्यायविभाकरे ... तत्र प्रज्ञापनाद्वारे सामायिकसंयत इत्वरिको यावत्कथिकश्चेति द्विविधः । छेदोपस्थापनीयस्सातिचारी निरतिचारी चेति द्विविधः। परिहारविशुद्धिको निर्विशमानो निर्विष्टकायिकश्चेति द्विविधः । सूक्ष्मसंपरायसंयत उपशमश्रेणीतः प्रच्यवमानः उपशमक्षपकश्रेण्यन्यतरारूढश्चेति द्विविधः। यथाख्यातो. ऽपि छद्मस्थः केवली चेति द्विविध इति बोध्यम् ।।
वेदद्वारे-सामायिको नवमगुणस्थानावधि वेदको वेदत्रयवांश्च । नवमान्ते तूपशमात् क्षयाद्वा वेदानामवेदकोऽपि भवेत् । एवं छेदोपस्थापनीयोऽपि । परिहारिकः पुरुषवेदो वा पुनपुंसकवेदो वा स्यात् । सूक्ष्मसंपरायो यथाख्यातश्चावेदक एवेति ।।
रागद्वारे-सामायिकादिचत्वारस्संयतास्सरागा एव, यथाख्यातसंयतस्त्वराग एवेति ।
कल्पद्वारे सामायिकसूक्ष्मसंपराययथाख्याताः स्थितकल्पेऽस्थितकल्पे च छेदोपस्थापनीयः स्थितकल्प एव भवेत् परिहारविशुद्धिकोऽपीदृश एव भवेत् । अस्थितकल्पो मध्यमतीर्थकरतीर्थेषु विदेहे चेति ॥
अथवा सामायिको जिनकल्पस्थविरकल्पकल्पातीतेषु भवेत्। छेदोपस्थापनीयपरिहारविशुद्धिको न

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128