Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 23
________________ wwANA (१८) तत्त्वन्यायविभाकरे कर्मार्धनाराचम् । केवलकीलिकासदृशास्थिबद्धास्थिनिचयप्रयोजकं कर्म कीलिका । परस्परपृथस्थितिकानामस्थ्नां शिथिलसंश्लेषनिदानं कर्म सेवार्तम् । इति संहननपञ्चकम् ॥ नाभेरूज़ विस्तृतिबाहुल्यसल्लक्षणनिदानं कर्म न्यग्रोधपरिमण्डलम् । नाभ्यधोभागमात्रस्य प्रमाणलक्षणवत्त्वप्रयोजकं कर्म सादिः । सलक्षणपाण्यादिमत्त्वे सति निर्लक्षणवक्षःप्रभृतिमत्त्वप्रयोजकं कर्म कुब्जम् । एतद्वैपरीत्यहेतुः कर्म वामनम् । सर्वावयवाशुभत्वनिदानं कर्म हुण्डम् ।। इति पञ्चसंस्थानानि ॥ एते पापानुभवप्रकाराः ।। ___ पापबन्धहेतवस्तु प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहाप्रशस्तक्रोधमानमायालोभरागद्वे. षक्लेशाभ्याख्यानपिशुनतारत्यरतिपरपरिवादमायामृषावादमिथ्यात्वशल्यानि ॥ इति पापतत्त्वम् शुभाशुभकर्मग्रहणहेतुराश्रवः। पौद्गलिकोऽयम् । आत्मप्रदेशेषु कर्मप्रापिका क्रिया द्रव्याश्रवः । कर्मोपार्जननिदानाध्यवसायः भावाश्रवः ॥ स्पर्शविषयकरागद्वेषजन्याश्रवः स्पर्शेन्द्रियाश्रवः। रसविषयकरागद्वेषजन्याश्रवः रसनेन्द्रियाश्रवः ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128