Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 26
________________ www - संवरनिरूपणम् ( २१) रोपकरणनिक्षेपः अनाभोगप्रत्ययिकी । जिनोदितकर्तव्यविधिषु प्रमादादनादरकरणमनवकांक्षप्रत्ययिकी। आतरौद्रध्यानानुकूला तीर्थकृद्विगहितभाषणात्मिका प्रमादगमनात्मिका च क्रिया प्रायोगिकी। इन्द्रियस्य देशोपघातकारिसर्वोपघातकार्यन्यतररूपा क्रिया सामुदायिकी। पररागोदयहेतुः क्रिया प्रेमप्रत्ययिकी । क्रोधमानोदयहेतुः क्रिया द्वेषप्रत्ययिकी । अप्रमत्तसंयतस्य वीतरागच्छद्मस्थस्य केवलिनो वा सोपयोगं गमनादिकं कुर्वतो या सूक्ष्मक्रिया सेर्यापथिकी । इति क्रियापञ्चविंशतिः॥ समाप्तमाश्रवतत्त्वम् समित्यादिभिः कर्मनिरोधः संवरः । सोऽयमात्मपरिणामो निवृत्तिरूपः। कर्मपुद्गलाऽऽदानविच्छेदो द्रव्यसंवरः । भवहेतुक्रियात्यागस्तनिरोधे विशुद्धाध्यवसायो वा भावसंवरः ॥ स पुनर्द्विविधो देशसर्वभेदात् । देशसंवरस्त्रयोदशगुणस्थानं यावद्भवति । सर्वसंवरस्त्वन्तिमगुणस्थान एव निखिलाश्रवाणां निरुद्धत्वात् । इतरत्र तुन तथा ॥ तत्र मिथ्यात्वसास्वादनमिश्राविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिकरणसूक्ष्मसंपरायोप

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128