Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 21
________________ (१६) तत्त्वन्यायविभाकरे एतद्विशिष्टाः पूर्वोक्तस्वरूपाःक्रोधादयोऽप्रत्याख्यानक्रोधादयः॥ सर्वविरत्यावरणकारिणो मासचतुष्टयभाविनो मनुजगतिप्रदायिनस्साधुधर्मघातिनः प्रत्याख्यानाः। ईदृशाः क्रोधादय एव प्रत्याख्यानक्रोधादयः॥ ईषत्संज्वलनकारिणः पक्षावधयो देवगतिप्रदा यथाख्यातचारित्रघातिनः संज्वलनाः । ईदृशाश्च क्रोधादय एव संज्वलनक्रोधादयः॥ हास्योत्पादकं कर्म हास्यमोहनीयम् । पदार्थविषयकप्रीत्यसाधारणकारणं कर्म रतिमोहनीयम् । पदार्थविषयकोद्वेगकारणं कर्म अरतिमोहनीयम् । अभीष्टवियोगादिदुःखहेतुः कर्म शोकमोहनीयम् । भयोत्पादासाधारणं कारणं कर्म भयमोहनीयम् । बीभत्सपदार्थावलोकनजातव्यलीकप्रयोजकं कर्म जुगुप्सामोहयनीम् ।। ____ स्त्रीमात्रसंभोगविषयकाभिलाषोत्पादकं कर्म पुरुषवेदः। पुरुषमात्रसंभोगविषयकाभिलाषोत्पादक कर्म स्त्रीवेदः । पुंस्त्रीसंभोगविषयकाभिलाषोत्पादकं कर्म नपुंसकवेदः । इति कषायपञ्चविंशतिः॥ तिर्यक्त्वपर्यायपरिणतिप्रयोजकं कर्म तिर्यग्ग

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128