Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 20
________________ पापनिरूपणम् (१५) स्य दृष्टमात्रेण परेषामुद्वेगजनकं कर्म दुर्भगनाम । अमनोहरस्वरवत्ताप्रयोजकं कर्म दुस्स्वरनाम । यथा खरोष्ट्रादीनाम् । उचितवक्तृत्वेऽप्यग्राह्यत्वादि प्रयोजकं कर्म अनादेयनाम । ज्ञानविज्ञानादियुतत्वेऽपि यशाकीर्त्यभावप्रयोजकं कर्मायश-कीर्तिनाम । इति स्थावरदशकम् ॥ - नारकत्वपर्यायपरिणतिप्रयोजकं कर्म नरकगतिः । आयुःपूर्णतां यावन्नरकस्थितिहेतुः कर्म नरकायुः । बलान्नरकनयनानुगुणं कर्म नरकानुपूर्वी । इति निरयत्रिकम् ॥ __अनन्तानुबन्धिनश्चानंतसंसारमूलनिदानमिथ्यात्वहेतुका अनन्तभवानुबन्धस्वभावा आजन्मभाविनो नरकगतिप्रदायिनः सम्यक्त्वघातिनः ॥ एवंभूतं प्रीत्यभावोत्पादकं कर्मानन्तानुबन्धिक्रोधः। तादृशं नम्रताविरहप्रयोजकं कर्म अनन्तानुबन्धिमानः । ईट्टक् सरलताऽभावप्रयोजकं कर्म अनन्तानुबन्धिमाया। ईदृशं द्रव्यादिमूर्छाहेतुः कर्म अनन्तानुबन्धिलोभः॥ प्रत्याख्यानावरणभूता वर्षावधिभाविनस्तिर्यग्गतिदायिनो देशविरतिघातिनश्चाप्रत्याख्यानाः ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128