________________
(१६)
तत्त्वन्यायविभाकरे
एतद्विशिष्टाः पूर्वोक्तस्वरूपाःक्रोधादयोऽप्रत्याख्यानक्रोधादयः॥
सर्वविरत्यावरणकारिणो मासचतुष्टयभाविनो मनुजगतिप्रदायिनस्साधुधर्मघातिनः प्रत्याख्यानाः। ईदृशाः क्रोधादय एव प्रत्याख्यानक्रोधादयः॥
ईषत्संज्वलनकारिणः पक्षावधयो देवगतिप्रदा यथाख्यातचारित्रघातिनः संज्वलनाः । ईदृशाश्च क्रोधादय एव संज्वलनक्रोधादयः॥
हास्योत्पादकं कर्म हास्यमोहनीयम् । पदार्थविषयकप्रीत्यसाधारणकारणं कर्म रतिमोहनीयम् । पदार्थविषयकोद्वेगकारणं कर्म अरतिमोहनीयम् । अभीष्टवियोगादिदुःखहेतुः कर्म शोकमोहनीयम् । भयोत्पादासाधारणं कारणं कर्म भयमोहनीयम् । बीभत्सपदार्थावलोकनजातव्यलीकप्रयोजकं कर्म जुगुप्सामोहयनीम् ।। ____ स्त्रीमात्रसंभोगविषयकाभिलाषोत्पादकं कर्म पुरुषवेदः। पुरुषमात्रसंभोगविषयकाभिलाषोत्पादक कर्म स्त्रीवेदः । पुंस्त्रीसंभोगविषयकाभिलाषोत्पादकं कर्म नपुंसकवेदः । इति कषायपञ्चविंशतिः॥
तिर्यक्त्वपर्यायपरिणतिप्रयोजकं कर्म तिर्यग्ग