Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
पुण्यनिरूपणम्
पनाम । तच भानुमण्डलगतभूकायिकानाम् । गात्राणामनुष्णप्रकाशप्रयोजकं कर्म उद्योतनाम । तच यतिदेवोत्तरवैक्रियचन्द्रग्रहतारारत्नादीनाम् । प्रशस्तगमनहेतुः कर्म शुभखगतिनाम । जातिलिगाङ्गप्रत्यङ्गानां प्रतिनियतस्थानसंस्थापनाप्रयोजकं कर्म निर्माणनाम । उष्णाद्यभितप्तानां स्थानान्तरगमनहेतुभूतं कर्म सनाम । चक्षुर्वेद्यशरीरप्रापर्क कर्म बादरनाम । स्वयोग्यपर्याप्तिनिर्वर्तनशक्तिसंपादकं कर्म पर्याप्तनाम । प्रतिजीवं प्रतिशरीरजनकं कर्म प्रत्येकनाम । शरीरावयवादीनां स्थिरत्वप्रयोजकं कर्म स्थिरनाम । उत्तरकायनिष्ठशुभत्वप्रयोजकं कर्म शुभनाम । अनुपकारिण्यपि लोकप्रियतापादकं कर्म सौभाग्यनाम । कर्णप्रियस्वरवत्वप्रयोजकं कर्म सुस्वरनाम । वचनप्रामाण्याभ्युत्थानादिप्रापकं कर्माऽऽदेयनाम । यशाकीयुदयप्रयोजकं कर्म यशःकीर्तिनाम । एकदिग्गमनात्मिका कीर्तिः सर्वदिग्गमनात्मकं यशः, दानपुण्यजन्या कीर्तिः, शौर्यजन्यं यश इति वा । इमानि त्रसदशकानि ॥
देवभवनिवासकारणायुःप्रापकं कर्म देवायुः। मनुजभवनिवासनिदानायुःप्रापकं कर्म मनुष्यायुः । तिर्यग्भवनिवासहेत्वायुःप्राप्तिजनकं कर्म तिर्यगायुः।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128