________________
पुण्यनिरूपणम्
पनाम । तच भानुमण्डलगतभूकायिकानाम् । गात्राणामनुष्णप्रकाशप्रयोजकं कर्म उद्योतनाम । तच यतिदेवोत्तरवैक्रियचन्द्रग्रहतारारत्नादीनाम् । प्रशस्तगमनहेतुः कर्म शुभखगतिनाम । जातिलिगाङ्गप्रत्यङ्गानां प्रतिनियतस्थानसंस्थापनाप्रयोजकं कर्म निर्माणनाम । उष्णाद्यभितप्तानां स्थानान्तरगमनहेतुभूतं कर्म सनाम । चक्षुर्वेद्यशरीरप्रापर्क कर्म बादरनाम । स्वयोग्यपर्याप्तिनिर्वर्तनशक्तिसंपादकं कर्म पर्याप्तनाम । प्रतिजीवं प्रतिशरीरजनकं कर्म प्रत्येकनाम । शरीरावयवादीनां स्थिरत्वप्रयोजकं कर्म स्थिरनाम । उत्तरकायनिष्ठशुभत्वप्रयोजकं कर्म शुभनाम । अनुपकारिण्यपि लोकप्रियतापादकं कर्म सौभाग्यनाम । कर्णप्रियस्वरवत्वप्रयोजकं कर्म सुस्वरनाम । वचनप्रामाण्याभ्युत्थानादिप्रापकं कर्माऽऽदेयनाम । यशाकीयुदयप्रयोजकं कर्म यशःकीर्तिनाम । एकदिग्गमनात्मिका कीर्तिः सर्वदिग्गमनात्मकं यशः, दानपुण्यजन्या कीर्तिः, शौर्यजन्यं यश इति वा । इमानि त्रसदशकानि ॥
देवभवनिवासकारणायुःप्रापकं कर्म देवायुः। मनुजभवनिवासनिदानायुःप्रापकं कर्म मनुष्यायुः । तिर्यग्भवनिवासहेत्वायुःप्राप्तिजनकं कर्म तिर्यगायुः।