Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 249
________________ १७९ स्याद्वादमञ्जरीसहिता श्लोक २३ | स यज्ञं यष्टुमुद्यतः । तत्र चैकादशोपाध्यायाः खल्वागताः तेषां च संदेहाः क्रमेण १ जीवः २ कर्म ३ तज्जीवतच्छरीरे ४ पंचभूलानि सन्ति न वा ५ यो यादृशः स तादृशः ६ बंधः ७ देवः ८ नैरयिकः (नारक) ९पुण्यं १० परलोकः ११ मोक्षः इति । ते चैक देशापि द्विजा एकेकसन्देहसद्भावेऽपि सर्वज्ञत्वाभिमानक्षतिभयात् परस्परं न पृच्छन्ति । अत्रान्तरे वने च भगवन्नमस्यार्थमागच्छतः । सुरासुरान्विलोक्य ते चिन्तयन्ति अहो यज्ञस्य महिमा यदेते सुराः साक्षात्समागताः । अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्व च गच्छतो विज्ञाय द्विजा विषेदुः ततोऽमी सर्वज्ञं वंदितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामर्षश्चिन्तयामासिवान् अहो मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं स्वं ख्यापयति दुःश्रवम् एतत्कर्णकटु कथं नाम श्रूयते । किं च कदाचित्कोऽपि मूर्खः केन - चिर्त्तेन वञ्चयते अनेन तु सुरा अपि वंचिताः यदेवं यज्ञमण्डपम् मां सर्वज्ञं च विहाय तत्समीपं गच्छन्ति | 'अहो सुराः कथं भ्रान्तास्तीर्थम्भ इव वायसाः । कमलाकरवद्भेकाः मक्षिकाश्चन्दनं यथा ||१|| करभा इव सद्वृक्षान् क्षीरान्नं रूकरा इव । अर्कस्य लोकवत् धूकः स्त्यक्त्वा यागं प्रयांति यत् ||२||' अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते अनुरूप एव संयोगः । तथापि नाहं एतस्य सर्वज्ञाटोपं सहे यतः " व्योम्नि सूर्यद्वयं किं स्यात् गुहायां केसरिद्वयम् । प्रत्याकारे च खड्गौ द्वौ किं सर्वज्ञावहं स च " ॥१॥ ततो भगवन्तं वंदित्वा प्रतिनिवर्तमानान् सोपहासं जनान् पप्रच्छ भो ! भो ! दृष्टः स सर्वज्ञः ? कीदृश्रूपः ? किंस्वरूपः ? इति । जनैस्तु “यदि त्रिलोकीगणनापरा स्यात्, तस्याः समाप्तियदि नायुषः स्थात् । पापराध्य गणितं यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात् ॥ १ ॥ " इत्याद्युक्ते सति स दध्यौ “ नूनमेष महाधूर्तो मायायाः कुलमंदिरम् । कथं लोकः समस्तोऽपि विभ्रमे पातितोऽमुना ॥ २ ॥ मया हि येन वादीन्द्रास्तूष्णीं संस्थापिताः समे । गेहे शूरतरः कोऽसौ सर्वज्ञो मत्पुरो भवेत् १ ||३|| " देवानां च दानवानां च पुरतोऽग्रे तथाविधप्रश्नजालैर्हतप्रतापं कृत्वा क्षणमात्रेण तस्य सर्वज्ञवादं निःशेषमहं नाशयामि । इत्युक्त्वा प्राप्तो भगवत्समीपं दृष्ट्वा च भगवन्तं वीरं त्रैलोक्यपरिवृतं चतुस्त्रिंशदतिशय ( प्र. मी. २२ पृष्ठे द्रष्टव्यम् ) निधिं सशंकितः पुरतोऽवस्थितः आभाषितो सर्वज्ञेन जिनेन हे इंद्रभूते ! गोतम स्वागतमिति जिनेोक्ते स चिन्तयति अहो नामापि मे विजानाति अथवा सर्वज्ञप्रसिद्धोऽहं को मां न जानाति यदि मे हृद्गतं संशयं जानीयात् अथवाऽपनयेत् ततो मे विस्मयो भवेत् इति चिंतयन् पुनरपि भगवता भणितः - " किमन्ने अत्थि जीवो, उयाहु नत्थित्ति संसओ तुज्जा । वेपयाण य अत्थं न याणसी तेसिमो अत्थो || 35 हे गौतम किं मन्यसे अस्ति जीव उत नास्तीति नन्वयमनुचित एव संशय यतोऽयं संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन इति । तान्यमूनि वेदपदानि

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320