Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
श्लोक २३
अन्ययोगव्यवच्छेदिका
१८२
सोऽपि हि भूतमात्रनिमित्तक एव ततः कथं तस्यापि वचित्कदाचिद्भावः। अन्यच्च स किंरूपः परिणतिविशेष इति वाच्यं कठिनत्वादिरूप इति चेत्तथाहि काष्ठदिषु दृश्यन्ते घूणादिजन्तवो जायमानास्ततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेषमिति तदप्यसत् व्यभिचारदर्शनात्तथाह्य विशिष्टेऽपि कठिनत्वादिविघे कचिद्भवन्ति कचिच्च कठिनत्वादिविशेषमन्तरेणापि संवदजा नभसि च मूच्छिता जायन्ते - किं च समानयोनिका अपि विचित्रवर्णसंस्थानाः प्राणिगे दृश्यन्ते । तथाहि-गोमयाद्येकयोनिसंभाविनी ऽपि केचिन्नीलजन्तवोऽपरे पीतकायाः अन्ये विचित्रवाः संस्थानमन्यतेषां परम्परं विभिन्नं तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवर्णसंस्थाना भवेयुनभवन्ति तस्मादात्मन एव तत्तत्कर्मवशात्तथा तथोत्पद्यन्ते इति । स्यादेतत् आगच्छन् गच्छन् वा आत्मा नोपलभ्यते केवलं देहे सति संवेदनमुपलभामहे देहाभावे च तस्यामेवावस्थायां न, तस्मान्नात्मा किन्तु संवेदनमात्रमेवैकं तच्च देहकार्य देहे एव च समाश्रितं कुड्यचित्रवत् नहि चित्रं कुड्यविरहितमवतिष्टते नापि कुड्यान्तरं संक्र.मति अगमनं वा कुड्यान्तरात् किंतु कुड्य एवोत्पन्नं कुड्य एव च विलीयते एवं संवेदनमपि तदप्यसत् आत्माहि स्वरूपेणामूर्त आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुपियन्तदुक्त.मन्यैरपि "अन्तरा नवदेहेऽपि सूक्ष्मत्वान्नोपलभ्यते। निष्क्रामन् प्रविशन्वात्मा नामावोनीक्षणादपि"तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन्वा नोपलभ्यते लिंगतरतूपल यते । तथाहि व मेरीप जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्ध उपधातमुपलभ्य पलायनदर्शनात् यश्च यद्विषयप्रतिबन्धः स तद्विषयपरिशीलनाभ्यासपूर्वकस्तथादर्शनात् । न खल्वत्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायतें ततो जन्म दौ शरीराग्रहः शरीरपरिशीलनाभ्य सनितसंस्कारनिबन्धन इति सिद्धमात्मनो जन्मान्तर दागमनं तथा च केचित्यठन्ति " शरीरग्रहरूपस्य नभसः सम्भवो यदा । जन्मादौ देहिनो दृष्टः किं न जन्मान्तरागतिः ॥” अथ गतिः प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवस यत नंष दोषः अनुमेय विषये प्रत्यक्षवृत्तेरभ्युपगमात् परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवृत्तिरियते ततः कथं स एव दोषः । आह च " अनुमेयेऽस्ति नाध्यक्षमिति कैवात्र दुष्टता । अध्यक्षस्यानुमानस्य विषयो विषयो नहि ।। ' अथ तज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदायतुमुत्सहते न खलु यस्यानिविषया प्रत्यक्षवृत्तिमहानसेऽपि नासीत्तस्या यत्र क्षितिधरादौ धूमालूमध्वजानुमानं भवति तदप्यसम्यक् अत्रापि तज्जातीये प्रत्यक्षवृत्तिभावात् तथा ह्याग्रहोऽन्यत्र परिशीलनाभ्यास प्रवृत्तः प्रत्यक्षत एवोपलब्धस्ततस्तदुपष्टम्भेनेहाप्यनुमानं प्रवर्तते उक्तं च " आग्रहस्तावदभ्य सत् प्रवृत्तमुपलभ्यते। अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमा न किम् ॥” योऽपि च दृष्टान्तः प्रागुपन्यस्तः सोऽप्ययुक्तो वैषम्यात् तथाहि चित्रमचेतनं गमनस्वभावरहित आत्मा च चेतनः कमवशागत्यागती च कुरुते ततः कथं दृष्टान्तदाष्टान्तिकयोः साम्यं ततो यथा कश्चिद्देवदत्ता
Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320