Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
स्याद्वादमञ्जरीसहिता
अनन्तरकाव्ये नित्यानित्याद्येकान्तवादे दोषसामान्यमभिहितम्, इदानीं कतिपयतद्विशेषान् नामग्राहं दर्शयंस्तत्प्ररूपकाणामसद्भूतोद्भावकतयोद्वृत्ततैथाविधरिषुजनजनितोपद्रवमिव परित्रातुर्धरित्रीपतेत्रिजगत्पतेः पुरतो भुवनत्रयं प्रत्युपकारकारितामाविष्करोतिनैकान्तवादे सुख-दुःखभोगौ
न पुण्य-पापेन च बन्ध - मोक्षौ ।
२०३
दुर्नीतिवादव्यसनासिनैवं
श्लोक २७
परैर्विलुप्तं जगदप्यशेषम् ॥ २७ ॥
एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे, न सुखदुःखभोगौ घटेते, न च पुण्यपापे घटेते, न च बन्धमोक्षौ घटेते । पुनः पुनर्नञः प्रयोगोऽत्यन्ताऽघटमानतादर्शनार्थः । तथाहि - एकान्तान - त्ये आत्मनि तावत् सुखदुःखभोगौ नोपपद्येते -- नित्यस्य हि लक्षणम् अप्रच्युतानुत्पन्नास्थिरैकरूपत्वम्, ततो यदा आत्मा सुखमनुभूय स्वकारणकलापसामग्रीवशाद् दुःखमुपभुङ्क्ते तदा स्वभावभेदाद् अनित्यत्वापत्त्या स्थिरैकरूपताहानिप्रसङ्गः । एवं दुःखमनुभूय सुखमुपभुञ्जानस्यापि वक्तव्यम् |
अथ अवस्थाभेदाद अयं व्यवहारः, न चावस्थासु भिद्यमानास्वपि तद्वतो भेदः । सर्पस्येव कुण्डलार्जवाद्यवस्थासु इति चेत् न, तास्ततो व्यतिरिक्ताः, अव्यतिरिक्ता वा । व्यतिरेके, तास्तस्येति संबन्धाभावः, अतिप्रसङ्गात् । अव्यतिरेके तु तद्वानेवेति तदवस्थितैव स्थिरैकरूपताहानिः । कथं च तदेकान्तैकरूपत्वेऽवस्थाभेदोऽपि भवेदिति ।
१ नामग्रहणपूर्वकम् ।
२ ' उद्वृत्त' इति क . पुस्तके नास्ति । ३ आर्जवं सारल्यम् ।
Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320