Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
श्लोक २७ अन्ययोगव्यवच्छेदिका
२०६ "अवस्थिस्तय द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः" इति । एवं सामान्यविशेषसदसदभिलाप्यानभिलाप्यैकान्तवादेष्वपि सुखदुःखाद्यभावः स्वयमभियुक्तैरभ्यूह्यः।
अथोत्तरार्धव्याख्या-एवमनुपपद्यमानेऽपि सुख-दुःखभोगादिव्यवहारे परैः परतीर्थिकैरथ च परमार्थतः शत्रुभिः, परशब्दो हि शत्रुपर्यायोऽप्यस्ति, दुर्नीतिवादव्यसनासिना-नीयते एकदेशविशिष्टोऽर्थः प्रतीतिविषयमाभिरिति नीतयो नयाः, दुष्टा नीतयो दुर्नीतयो दुर्नयाः, तेपां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादः, तत्र यद् व्यसनम्-अत्यासक्तिः-औचित्यनिरपेक्षा प्रवृत्तिरिति यावत्, दुर्नीतिवादव्यसनम्, तदेव सद्बोधशरीरोच्छेदनशक्तियुक्तत्वाद् असिरिव असिः कृपाणो दुर्नीतिवादव्यसनासिः, तेन दुनीतिवादव्यसनासिना करणभूतेन दुर्नयप्ररूपणहेवाकखगेन, एवमित्यनुभवसिद्धं प्रकारमाह-अपिशब्दस्य भिन्नक्रमत्वाद् अशेपमपि जगदनिखिलमपि त्रैलोक्यम्-" तात्स्थ्यात् तव्यपदेशः" इति त्रैलोक्यगतजन्तुजातम्, विलुप्तं सम्यगजानादिभावप्राणव्यपरोपणेन व्यापादितम्, तत् त्रायस्व इत्याशयः । सम्यग्ज्ञानादयो हि भावप्राणाः प्राचनिकैर्गीयन्ते, अत एव सिद्धेप्वपि जीवव्यपदेशः । अन्यथा हि जीवैधातुः प्राणधारणार्थेऽभिधीयते, तेषां च दशविधप्राणधारणाभावाद् अजीवत्वप्राप्तिः, सा च विरुद्धा, तस्मात् संसारिणो
१ पातञ्जलयोगसूत्रम् ३।१३। अत्र ग्रन्थकृता 'टीकाकारोऽप्याह' इति यदुनं तच्चिन्त्यम् । यत इदं पातञ्जलसूत्रम् । मन्मतं तु कस्यापि लिपिकारस्य भ्रान्तिरियम् ।
२ 'मञ्चाः कोशन्ति' इतिवत् । यथात्र मञ्चपदेन मञ्चम्था गृह्यन्ते लक्षणया तद्वदत्र त्रैलोक्यपदेन त्रैलोक्यस्थं जन्तुजातं गृह्यन्ते । व्यपदेशः-संज्ञा ।।
३ सम्यक्ज्ञानसम्यग्दर्शनसम्यक्चारित्रेत्यादयो ये जीवस्य गुणास्ते भावप्राणाः । इदं प्रज्ञापनासूत्रे प्रथमपदे ।
४ प्रवचनकारिभिः पूर्वाचायः । ५ जीव् पाणधारणे हैमधातुपारायणे ग्वादिगणे धा, ४६५ ।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/970930fcec7955cde47fd19e5b31de462a85b5fc0cf8356c81bc0d2dd8b4f45f.jpg)
Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320