________________
- २५
व्यतिरिक्तत्त्वादन्यौ परस्परनिरपेक्षौ च यो सामान्यविशेषौ तयोर्यदात्मतत्वं स्वरूपमनुवृत्तिव्यावृत्तिलक्षणं तस्मात्तदाश्रित्येत्यर्थः । १४ । ('गम्ययपःकर्माधारे' इत्यनेन पञ्चमी) । १५ । कथंभूतात्परात्मतत्वादित्याह । १६ । अतथात्मतत्वात् (माभूत्पराभिमतस्य परात्मतत्वस्य सत्यरूपतेति विशेषणमिदं) यथा येनैकान्तभेदलक्षणेन प्रकारेण परैः प्रकल्पितं न तथा तेन प्रकारेणात्मतत्वं स्वरूपं यस्य तत्तथा तस्मात् । १७ । यतः पदार्थेष्वविष्वग्भावन' सामान्यविशेषौ वर्तते । तैश्च तौ तेभ्यः परत्वेन कल्पितौ । परत्वं चान्यत्वं । तच्चैकान्तभेदाऽविनाभावि । १८ । किंच पदार्थेभ्यः सामान्यविशेषयोरेकान्तभिन्नत्वे स्वीक्रियमाणे एकवस्तुविषय
र्थोथी भिन्न होवाथी, जूदा, अने वळी माहोमांहे अपेक्षाविनाना एवा जे सामान्यविशेष, तेओनुं अनुवृत्ति अने व्यावृत्तिना लक्षणवाळं स्वरूप कहेवाथी. । १४ । (अहीं " गम्ययपःकर्माधारे" ए सूत्रथी पांचमी विभक्ति थइ छे.) । १५ । हवे ते जूदा पदार्थनु स्वरूपपणुं केवु छे ? ते कहे छे. । १६ । ते स्वरूप जूठं छे (परें मानेला (सामान्यविशेषना) जूदा पदार्थपणाना स्वरूपने सत्यस्वरूपनी प्राप्ति न थाओ? तेटलामाटे आ विशेषण आपेलं छे.) कारण के जे एकांतभिन्नलक्षणवाळा प्रकारे करीने अन्योए स्वरूप कल्पेलुं छे, ते प्रकारे ते नथी, माटे ते जूळू स्वरूप छे ।। १७ । केमके, सामान्यविशेष तो पदार्थोमा अभिन्नभावे करीने रहेला छे, अने ते वैशेषिकोए तो तेओने ते पदार्थोथी जूदा कपेला छे ; वळी जूदापणुं एटले अन्यपणु, अने ते अन्यपणुं एकांत भेदविना होतुं नथी । १८ । वळी पदार्थोथी सामान्यविशेषनुं जो एकांत जूदापणुं अंगीकार करीयें तो, एक पदार्थमा रहेली एवी अनुवृत्तिव्या
१ अभिनभावेन ।