________________
संस्कृत छाया
दुस्सह- दुःख- समुच्छेदने उद्युक्त मानसस्य त्वया । कस्मात् कृतं मे विघ्नं प्राणत्यागं कुर्वतः ? । । ७ । । गुजराती अर्थ
असा दुःख ने नष्ट करवामां तत्पर मनवाळा प्राणत्याग करतां मने तमेशा कारणथी विघ्न करो छो ?
हिन्दी अनुवाद
दुःसह्य दुःख का नाश करने में उद्यत मन वाले प्राण त्याग करते हुए मुझको आप क्यों रोकते हो ?
गाहा
ता मा काहिसि इण्हिंपि मज्झ विग्घंति, ताहि सो भाइ | मा भद्द! कुणसु एवं साहसु मह कारणं ताव ।।८।। संस्कृत छाया
तस्मान्मा करिष्यसीदानीमपि मे विघ्नमिति, तदा स भणति । मा भद्र! कुरुष्व एवं कथय मह्यं कारणं तावत् ।। ८ ।। गुजराती अर्थ
माटे हजी पण तुं मने कोई विघ्न ना करीश. त्यारे तेंणे कां, हे भद्र ! तमे आवुं न करो, मने कारण कहो !
हिन्दी अनुवाद
इसलिए आप इसमें विघ्न पैदा मत कीजिए । तब उसने कहा तुम ऐसा कृत्य मत करो, मुझे कारण बताओ ।
गाहा
विन्नायम्मि सरूवे जेण उवाओवि लब्भए कोवि । तत्तो य मए कहिया नीसेसा पुव्व-वत्ता से । । ९ ।। संस्कृत छाया
विज्ञाते स्वरूपे येनोपायोऽपि लभ्यते कोऽपि ।
ततश्च मया कथिता निःशेषा पूर्ववार्त्ता तस्मै । । ९ । ।
222
-
भद्र !