Book Title: Siddhhemchandra Shabdanushasan Laghuvrutti Vivran Part 05
Author(s): Chandraguptavijay
Publisher: Mokshaiklakshi Prakashan
View full book text ________________
श्वस
-
जप
वम
रुष
संघुषाऽऽस्वनाऽमः ४|४|७५ ॥
B
૩૨૩
त्वर
-
श्वस् जप् वम् रुष् त्वर् सम् + घुष् आ + स्वन् भने अम् ધાતુથી પરમાં રહેલા હ્ર અને વતુ પ્રત્યયની પૂર્વે વિકલ્પથી રૂર્ નો निषेध थाय छे. श्वस् जप् वम् रुष् त्वर् सम् + घुष् आ + स्वन् ने अभि + अम् धातुने क्त ने क्तवतु प्रत्यय. तेनी पूर्वे प्राप्त इट् नो [४-४-३२थी] मा सूत्रथी निषेध. 'अहन्० ४-१-१०७’थी स्वन् वम् अनें अम् ना उपान्त्य अ ने आ खहेश. रुष अने सम् + घुष् ધાતુના પ્ ની પરમાં રહેલા TM અને વતુ પ્રત્યયના સ્ ને ર્ આદેશ. त्वर् धातुना व ने 'मव्यवि० ४ - १ - १०८' थी ऊ महेश. 'रदाद० ४-२-६८' थी त्वर् धातुंनी परभां रखेला क्त रखने क्तवतु प्रत्ययना त् नेन् आहे. 'रवर्णा० २-३-६३ ' थी नू ने ण् आहेश वगेरे आर्य थवाथी श्वस्तः, विश्वस्तवान् [वि + श्वस् + तवत् ]; जप्त; जप्तवान्; वान्तः वान्तवान् रुष्टः रुष्टवान्; तूर्णः, तूर्णवान्; संघुष्टी, संघुष्टवान्; आस्वान्तः, आस्वान्तवान् जने अभ्यान्तः, अभ्यान्तवान् खावो प्रयोग थाय छे. विऽस्यपक्षमां आ सूत्रथी इट् नो निषेध न थाय त्यारे अनुभे श्वसितः, विश्वसितवान्; जपित:, जपितवान्; वमितः वमितवान् रुषितः, रुषितवान्; त्वरितः, त्वरितवान्; संघुषितौ, संघुषितवान् आस्वनितः, आस्वनितवान् ने अभ्यमितः अभ्यमितवान् भावो प्रयोग थाय छे. अर्थमश:- श्वास सीधो विश्वास यो. भय राजेल. भय ज्यो. वभेल. पभ्यं. ६ध. ध ज्यों उतावण उरेल. उतावण पुरी. हमन पुरवा योग्य जोलावेला मे जोबाच्या वगारेब बगाइयूँ. 'साभे गये. साभे गयो. ॥७५॥
9
,
"
Loading... Page Navigation 1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378