Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 526
________________ ७ ५२४ हैमशब्दानुशासनस्य खरखुरानासिकाया नस् । ७।३।१६०। आभ्यां परस्या नासिकाया बहुव्रीही नस्स्यात् । नाम्नि । खरणाः। खुरणाः ॥ १६०॥ अस्थूलाच्च नसः। ७।३।१६१ । स्थूलवर्जात्खरखुराभ्यां च परस्या नासिकाया बहुव्रीहौ नसः स्यात् । नाम्नि।गुणसः। खरणसः। खुरणसः। अस्थूलादिति किं स्थूलनासिकः॥ उपसर्गात् । ७।३।१६२ । अस्मात् परस्या नासिकाया बहुव्रीहौ नसः स्यात् । मणसं मुखम् ॥ वेः खखग्रम । ७।३। १६३।। वेरुपसर्गात्परस्या नासिकाया बहुव्रीहावेते स्युः । विखुः । विखः । विग्रः ॥ १६३ ॥ जायाया जानिः ।७।३।१६४। जायाशब्दस्य जानिर्बहुव्रीहौ स्यात् । युवजानिः ॥ १६४॥ . व्युदः काकुदस्य लुक् ।७।३।१६५। आभ्यां परस्यास्य बहुव्रीही लुक् स्यात् । विकाकुन् । उत्काकृत् ॥ पूर्णाद्वा । ७।३।१६६ । पूर्णात्परस्य काकुदस्य बहुव्रीहौ लुग् वा स्यात् । पूर्णकाकुत् । पूर्णकाकुदः ॥ १६६ ॥ ककुदस्यावस्थायाम् । ७।३।१६७ अस्य बहुव्रीही वयसि गम्ये लुक् स्यात् । पूर्णककुयुवा अककुदबालः ॥ १६७ ॥

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588