Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 527
________________ स्वोपज्ञलधुवृत्तिः। त्रिककुद् गिरौ । ७।३।१६८ । गिरावर्थे । परस्य ककुदस्य बहुव्रीहौ ककुन्निपात्यः । त्रिककुशिरिः ॥१६॥ स्त्रियामूधसोन्।७।३।१६९। त्यर्थस्योधसो बहुव्रीहौ न स्यात् । कुण्डोनी गौः ॥ १६९ ॥ इनः कच् । ७।३।१७०। इनन्ताबहुव्रीहे रूयर्थात्कच स्यात् । बहुदण्डिका सेना ॥१७०॥ ऋनित्यदितः। ७।३।१७१ । ऋदन्तान्नित्यंदिदादेशो यस्मात्तदन्ताच्च बहुव्रीहे. कच स्यात् । बहुकर्तृकः। बहुनदीको देशः।नित्येति किम् । पृथुश्रीः ॥ १७१ ॥ दध्यरःसर्पिमधूपानच्छालेः। ॥३॥१७२। एतदन्ताबहुव्रीहेः कच् स्यात् । प्रियदधिकः । प्रियोरस्कः। बहुसर्पिष्कः । अमधुकः । बहुपानरकः । अशालिकः॥१७२॥ पुमनडुन्नौपयोलक्ष्म्या एकत्वे।७।३।१७३। एकार्था येऽमी तदन्तादडुव्रीहेः कच् स्यात् । अपुंस्कः। प्रियानडुत्कः। अनौकः । अपयस्कः । सुलक्ष्मीकः । एकत्वइति किम् । दिपुमान् ॥ _ नमोऽर्थात् । ७।३।१७४। नत्रः परो योऽर्थस्तदन्ताबहुव्रीहे कच् स्यात् । अनर्थकं वचः॥१७४॥ शेषाद्वा । ७।३।१७५ । उपयुक्तातिरिकाबहुव्रीहेः कच्चा स्यात् । बहुखट्नकः । बहुखदः। शेषादिति किम् । प्रियपथः ॥ १७५ ॥

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588