Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text
________________
५७६
हैमशन्दानुशासनस्य [चुरादिगणे १ मृगणि अन्वेषणे १७ श्रन्थ ग्रन्थण सदर्भ २ अणि उपयाचने | १८ क्रथ अर्दिण हिंसायाम् ३ पदणि गतौ
१९ श्रथण बन्धने च ४ संग्रामणि युद्धे
२० विदण भाषणे ५ शूर वीरणि विक्रान्तौ २१. छदण अपवारणे ६ सत्राण सन्दानक्रियायाम् २२ आङः सदण गतौ ७ स्थूलणि परिवृंहणे २३ वृदण संदीपने ८ गर्वणि माने
२४ शूधिण शुद्धौ ९ गृहणि गृहणे
२५ तनूण श्रद्धाघाते १०. कुहाणि विस्मापने २६ उपसर्गात् दैये
इति आत्मनेभाषाः। २७ मानण पूजायाम १ युजण संपर्चने
२८ तपिण दाहे २ लीण द्रवीकरणे २९ तृपण पृणने ३ मीण मतौ
३० आप्लण लम्भने ४ प्रीगण तर्पणे
३१ भैण भये ५ धूगण कम्पने
३२ ईरण क्षेपे ६ वृगण आवरणे
३३ मृषिण तितिक्षायाम् .. ७ जूण वयोहानौ ३४ शिषण असर्वोपयोगे
८ चीक शीकण आमर्षणे ३५ विपूर्वो अतिशये . ९ मार्गण · अन्वेषणे
३६ जुषण परितर्कणे १० पृचण संपर्चने
३७ धृषण प्रसहने ११ रिचण वियोजने ३८ हिसुण हिंसायाम् १२ वचण भाषणे
३९ गर्हण विनिन्दने १३ अर्चिण पूजायाम् ४० षहण मर्षणे १४ वृजैण वर्जने | बहुलमेतन्निदर्शनम् । वृत्युजादिःपरस्मैभाषाः १५ मृजौण शौचालङ्कारयोः इत्याचार्यहेमचन्द्रानुस्मृता चुरादयो१६ कठुण शोके
णितो धातवः ।