Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 576
________________ ६७४ १० हैमशन्दानुशासनस्य [चुरादिगणे ९ दिविण्प रिकूजने ३४ दसिण दशर्ने च वृषिण. शक्तिबन्धे ३५ भसण संतर्जने ११ कुत्सिण अवक्षेपे ३६ यक्षिण पूजायाम् १२ लक्षिण आलोचने इति आत्मनेभाषाः १३ हिष्कि किष्किण हिंसायाम इतो अदन्ताः । १४ निष्किण परिमाणे १ अङ्कण लक्षणे १५ तर्जिण संतर्जने २ ब्लेष्कण दर्शने १६ कूटिण अप्रमादे ३ सुख दुःखण तक्रियायाम् १७ त्रुटिण छेदने ४ अङ्गण पदलक्षणयोः १८ शठिण श्लाघायाम् ५ अघण पापकरणे १९ कूणिण संकोचने ६ रचण प्रतियत्ने २० तूणिण पूरणे ७ सूचण पैशून्ये २१. भ्रूणिण आशंसायाम् ८ भाजण पृथक्कर्माण २२ चितिण संवेदने ९ सभाजण प्रीतिसेवनयोः १० लज लजुण प्रकाशने २३ बस्ति गंधिण अर्दने ११ कूटण दाहे २४ डपि डिपि डंपि डिपि डंभि १२ पट वटुण ग्रन्थे . डिभिण संघाते १३ खेटण भक्षणे २५ स्यमिण वितर्के १४ खोटण क्षेपे . २६ शमिण आलोचने १५ पुटण संसर्गे २७ कुस्मिण कुस्मयने १६ वटुण विभाजने २८ गुरिण उद्यमे १७ शठ श्वठण सम्यग्भाषणे २९ तंत्रिण कुटुंबधारणे १८ दण्डण् दण्डनिपातने ३० मंत्रिण गुप्तभाषणे १९ व्रणण गात्रविचूर्णने ३१ ललिण ईप्सायाम् २० वर्णण वर्णक्रियाविस्तार३२ स्पशिण ग्रहणश्लेषणयोः गुणवचनेषु ३३ दंशिण दंशने . २१ पर्णण हरितभावे

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588