Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text ________________
प्रतियने
।
आत्मनेपदिनः] हैमधातुपाठ।
५७३ १२९ अंचण विशेषणे १५४ आङः क्रन्दे । १३० मुचण प्रमोचने १५५ भूष तसुण अलंकारे १३१ अर्जण प्रतियत्ने १५६ जसण ताडने १३२ भजण विश्रानणे १५७ सण वारणे १३३ चट स्फुटण भेदे १५८ वसण् स्नेहछेदावहरणेषु १३४ घटण् संघाते हन्त्यर्थाश्च १५९ ध्रसण उत्क्षेपे १३५ कणण् निमीलने १६० असण् ग्रहणे १३६ यतण निकारोपस्कारयोः । १६१ लसण् शिल्पयोगे १३७ निरश्व प्रतिदाने
१६२ अर्हण पूजायाम् १३८ शब्दण् उत्सर्गात् भाषा- १६३ मोक्षण असने
विष्कारयोः । १६४ लोक, तर्क, रघु, लघु, लोच, १३९ धूदण् आश्रवणे
विच्छ, अजु, तुजु, पिजु, लजु,
लुजु, भजु, पट, पुट, लुट, १४० आङः कंदण् सातत्ये १४१ ष्वदण आस्वादने
घट, घटु, वृत, पुथ, नद, वृध, १४२ मुदण संसर्गे
गुप, धूप, कुप, चिव, दशु, कुशु, १४३ शृधण प्रसहने
त्रसु, पिसु, कुसु, दसु, बर्ह, हु, १४४ कृपणं अवकल्कने
वल्ह, अहु, वहु महुण, भाषार्थाः
इति परस्मैभाषाः। १४५ जभुण नाशने १४६ अमण
१ युणि जुगुप्सायाम् १४७ चरण असंशये
२ गृणि विज्ञाने १४८ पूरण आप्यायने ३ वंचिण प्रलम्भने १४९ दलण् विदारणे ४ कुटिण् प्रतापमे १५० दिवण् अर्दने
५ मदिण् तृप्तियोगे १५१ पश पषण बन्धने
६ विदिण् चेतनाख्याननिवासेषु १५२ पुषण धारणे
७ मानण् स्तंभे १५३ घुषण विशब्दने | ८ बलि भलिए आभण्डने
Loading... Page Navigation 1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588