Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 573
________________ परस्मैपदिनः] हैमधातुपाय २६ लुण्टण् स्तेयेच ५२ ईडण् । स्तुती २७ स्निटण् स्नेहने ५३ चडुण् कोपे . . २८ घट्टण चलने ५४ जुड चूर्ण वर्णण प्रेरणे २९ खट्टण् संवरणे ५५ चूण तूणण संकोचने ३० षट्टस्फिट्टण हिंसायाम ५६ श्रणण् दाने ३१ स्फुटण् परिहासे ५७ पूणण् संघाते ३२ कीटण् . वर्णने चितुण् स्मृत्याम् ३३ वटुण् विभाजने ५९ पुस्त बुस्तम् आदरानादरयोः ३४ रुटण् रोषे ६० मुस्तण् संघाते ३५ शठ श्वठुण संस्कारगत्योः ६१ कृतण् संशब्दने ३६ शुठण आलस्ये ६२ स्वर्त पथुण गतौ ३७ शुठुण् शोषणे ६३ श्रथण प्रतिहर्षे ३८ गुठुण वेष्टने ६४ पृथुण प्रक्षेपणे लडण् उपसेवायाम् प्रथण प्रख्याने ४० स्फुडुण परिहासे ६६ छदण संवरणे. ... ४१. ओलडुण उत्क्षेपे ६७ चुदण् संचोदने । ४२ पीडण् गहने ६८ मिदुण् स्नेहने ४३ तडण आघाते ६९ गुर्दण् निकेतने : ४४ खड खडुण भेदे | ७० छर्दण् वमने ४५ कडुण खण्डने च ७१ बुधण् हिंसायाम् .. कुडुण्ण रक्षणे ७२ वर्धण छेदनपूरणयोः ४७ गुडुण वेष्टने च ७३ गर्धण् अभिकांक्षायाम् । ४८ चुडुण् छेदने । ७४ बन्ध बधण संयमने ४९ मडुण् भूषायाम् ७५ छपुण् गतौ . ५० भडुण : कल्याणे . | ७६ क्षपुण क्षान्तो ५१ पिड्डण सङ्घरते ७७ टूषण समुछाये 20353 ESTETIETOTEEEEEELITE

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588