Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 571
________________ आत्मनेपदिनः ] इति आत्मभाषा: । इति रुधादयः पितोधातवः ९ तनूयी विस्तारे २ षणूयी दाने ३ क्षणू क्षिणूयी हिंसायाम् ४ ऋणयी गतौ ५ तृणूयी अदने ६ घृणूयी दीप्तौ इति उभयताभाषाः । १ २ वनूयि याचने मनूयि बोधने इति आत्मने भाषाः । इति तनादयो यितोधातवः ० १ डुकींगश द्रव्यविनिमये २ . बिंग्श् ३ प्रींगंश ४ श्रींगूश पाके ५ मींगूश हिंसायाम् बन्ध तृप्तिकान्त्योः ६ युंग्श् बन्धने ७ स्कुंश आप्रवणे क्नूग्श शब्दे ७२ ८ हिंसायाम् ९ दूगश ग्रहीश उपादाने १०. ११ पूगश पवने हैमधातुपाठः । १२ लूगूश छेदने १३ धूगश स्तृगश कृगश १४ १५ १६ ३ ४ १ २ रींश लींश ५ ६ वृगश ७ ८ इति उभतोभाषाः । ज्यांश हानौ पृश् वृश् भृश् १० दृश् ११ शृश् कम्पने आच्छादने हिंसायाम् वरणे : ब्लींश ब्लींश प्लश मृ शृश् हिंसायाम् १२ नॄश् १३ गश् १४ ऋश् १५ ज्ञांश १६ क्षिषज्ञ १७ त्रीश गतिरेषणयोः श्लेषणे वरणे गतौ पालनपूरणयोः भरणे भर्जने व विदारणे योहान नये शब्दे गतौ वृत्वादिः । त्वादिः । ५६९ अवबोधने हिंसायाम् बरणे

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588