Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 569
________________ ५६७ परस्मैपदिनः ] हैमधातुपाठः। ६१ उभ उंभत् पूरणे ८७ मृशंत् आमर्शने ६२ शुभ शुंभत् शोभार्थे ८८ लिशं रुषैत् गतौ ६३ दृभैत् ग्रंथे ८९ इषत् इच्छायाम् ६४ लुभत् विमोहने ९० मिषत् स्पायाम् ६५ कुरत् शब्दे ९१ वृहौत् उद्यमे ६६ क्षुरत् विलेखने ९२ तृहौ तुंहौ स्तृहौ स्तूंहौत् हिंसायाम् ६७ खुरत् छेदनेच ९३ कुटत् कौटिल्ये ६८ घुरत् भीमार्थशब्दयोः गुंत पुरीषोत्सर्गे .' ६९ पुरत् अग्रगमने ध्रुत गतिस्थैर्ययोः ७० मुरत् संवेष्टने ९६ णूत स्तवने ७१ सुरत् ऐश्वर्यदीप्त्योः ९७ धूत विधूनने ७२ स्फर स्फलत् स्फुरणे कुचत संकोचने ७३ किलत् श्वैत्यकीडनयोः ९९ व्यचत् व्याजीकरणे ७४ इलत् गतिस्वप्नक्षेपणेषु । १०० गुजत शब्दे ७५ हिलत् हावकरणे १०१ घुटत् प्रतीघाते ७६ शिल सिलत् उञ्छे १०२ चुट छुट त्रुटत् छेदने ७७ तिलत् स्नेहने १०३ तुटत् कलहकर्मणि ७८ चलत् विलसने १०४ मुटत आक्षेपप्रमर्दनयोः ७९ चिलत् वसने १०५ स्फुटत् बिकसने ८० विलत् वरणे १०६ पुट लुठत संश्लेषणे ८१ बिलत् भेदने १०७ कृडत घसने ८२ णिलत् गहने १०८ कुडत बाल्ये च ८३ मिलत् श्लेषणे १०९ गुडत् रक्षायाम् ८४ स्पृशंत् संस्पर्श ११० जुड़त बंधने ८५ रुशं रिशंत् हिंसायाम् १११ तुडत तोडने ८६ विशंत् प्रवेशने । ११२ लुड घुड स्थुडत् संवरणे .

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588