Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 567
________________ उभयपदिनः ] १ शकींच् मर्षणे २ शुचृगैच् पूतिभावे ३ रञ्जींच रागे ४ शपींच आक्रोशे ५ मृषींच तितिक्षायाम् ६ णहींच बन्धने उभयता भाषाः । इति दिवादयश्चितो धातवः । अभिषवे १ बुंगद् २ पिंगु बन्धने ३.शिंग्ट निशात ४ डुमिंग्ट् प्रक्षेपणे ५ चिं चयने ६ धूगूट् कम्पने स्तंगर आच्छादने ७ ८ कुंगूद् हिंसायाम् बरणे ९ वृग्ट् इति उभतो भाषाः । गतिवृद्धयोः श्रवणे उपतापे प्रीतौ १ हिंदू २ श्रुं ३ टुदुंटू ४ टंटू ५ स्मृट् ६ शक्लंट शक्तौ पालने व धातुपाठ: । ७ तिक तिग षघट् हिंसायाम् ८ राधं साधं संसिद्धौ ९ १० ११ १२ दम्भूटू दम्भे कृवुटू धिवुटू गतौ १३ १४ १५ १ २ १ २ ३ 8 रुघुट् वृद्धौ आप्लंट व्याप्तौ तृपट् प्रीणने १० हिंसाकरणयोः ञिधृषाट् प्रागल्भ्ये इति परस्मैभाषाः । ० ष्टिघिट् आस्कन्दने अशौटि व्याप्तौ इति आत्मभाषा इति खादयष्टितोधातवः । तुदत् व्यथने भ्रस्जत् पाके क्षिपत् प्रेरणे दिशींत् अतिसर्जने कृष विलेखने ६ मुच्लंती मोक्षणे ७ षिचींत् क्षरणे ८ विदुलंती लाभे ९ लुप्लुती छेदने लिपींत् उपदेहे ५६५ इति उभयतो भाषाः

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588