Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 570
________________ ५६८ . हैमशब्दानुशासनस्य [रुधादिगणे ११३ बुडत उत्सर्गे च ३ विचूपी पृथग्भावे ११४ ब्रुड भ्रुडत् संघाते ४ युपी योगे ११५ टुड हुड त्रुडत् निमज्जने । ५ क्षुदंपी संपेषे . ११६ चुणत् छेदने ६ भिदंपी विदारणे ११७ डिपत् क्षेपे ७ छिद्रूपी द्वैधीकरणे ११८ छुरत् छेदने ८ उदृपी दीप्तिदेवनयोः ११९ स्फुरत् . स्फुरणे. ऊतृदृपी हिंसानादरयोः १२० स्फुलत संचये च इति उभयतोभाषाः । इति परस्मैभाषाः। १० पृचैप संपर्के ११ वृचैप वरणे १२१ कुंङ् क्रुङत् शब्दे १२२ गुरैति उद्यमे १२ तंबू तंजौप संकोचने १३ भंजौंप आमर्दने वृत्कुटादिः । १४ भुजंप पालनाभ्यवहारयोः १५ अंजौप व्यक्तिमूक्षणकान्तिगतिषु १२३ पुत् व्यायामे १६ ओविजैप भयचलनयोः १२४ दृङ्त आदरे १७ कृतैप संवेष्टने १२५ धुत् स्थाने १८ उंदैप क्लेदने १२६ ओविजैति भयचलनयोः | १९ शिष्लंए विशेषणे १२७ ओलजैङ् ओलस्जैति ब्रीडे २० पिप्लंप संचूर्णने १२८ ष्वजित् सङ्गे | २१ हिसु सृहप हिंसायाम् १२९ जुषैति प्रीतिसेवनयोः इति परस्मैभाषाः। इति आत्मनेभाषाः। इति तुदादयस्तितो धातवः । | २२ खिदिप दैन्ये १ रुबॅपी आवरणे | २३ विदिप विचारणे २ रिचूंपी विरेचने . . २४ जिइंधैपि दीप्तौ ..

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588