Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 568
________________ ५६६ हैमशब्दानुशासमस्य [ तुदादिगणे ११ कृतैत् छेदने | ३५ भुजोत् कौटिल्ये १२ खिदत् परिघाते ३६ टुमस्जोत् शुद्धौ १३ पिशत् अवयवे ३७ जर्ज झझत् परिभाषणे तमुचादिः। ३८ उज्झत् उत्सर्गे ३९ जुडत् गतौ १४ रिपीत् गतौ ४. पृड मृडत् सुखने १५ धिंत् धारणे ४१ कडत् मदे १६ क्षित निवासगत्योः | ४२ पृणत् प्रीणने १७ षूत् प्रेरणे ४३ तुणत् कौटिल्ये १८ मंत् प्राणत्यागे ४४ मृणत् हिंसायाम् १९ कृत् विक्षेपे ४५ गुणत् गतिकौटिल्ययोश्च २० गृत् निगरणे ४६ पुणत् शुभे २१ लिखत् अक्षरविन्यासे ४७ मुणत् प्रतिज्ञाने २२ जर्व झवत् परिभाषणे ४८ कुणत् शब्दोपकरणयोः २३ त्वचत् संवरणे १९ घुण घूर्णत् भ्रमणे २४ रुचत् स्तुतौ ५० तैत् हिंसाग्रन्थयोः २५ ओवश्चौत् छेदने ५१ णुदत् प्रेरणे २६ ऋछत् इन्द्रियप्रलयमूर्तिभावयोः ५२ षद्लत् अवसादने । २७ विछत् गतौ ५३ विधत विधाने २८ उछैत् विवासे | ५४ जुन शुनत् गतौ २९ मिछत् उत्क्ले शे | ५५ छुपत् स्पर्श ३० उछुत् उञ्छे ५६ रिफत् कथनयुद्धहिंसादानेषु ३१ प्रछंत् ज्ञीप्सायाम् ५७ तृफ तूफत् तृप्तौ ३२ उब्जत् आर्जवे | ५८ ऋफ रिफत् हिंसायाम् ३३ सृजत् विसर्गे ५९ दृफ इंफत् उत्क्ले शे ३४ रुजोत् भने ६० गुफ गुंफत् ग्रंथने यात् गती

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588