Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text ________________
परस्मैपदिनः ]
२१ क्नसूच व्हतिदीप्त्योः २२ त्रसैच् भये
२३ प्युसच् दाहे
२४ षह षुहच्
शक्तौ
२५ पुषं
पुष्टौ
२६ उचच्
समवाये
२७ लुटच्
विलोटने
२८ विदांच् गात्रप्रक्षरणे
२९ किदाच आर्द्रभावे
A
३० ञिमिदाच् स्नेहने ३१ ञिक्ष्विदाच मोचने च
- ३२ क्षुधंच् बुभुक्षायाम् ३३ श्रुधंच् शौचे
३४ क्रुधंच को ३५ षिधूंच संराडौ
.३६ रुधूच्
वृद्धौ
३७ गृधूच् ३८ रधौ ३९ तृपौच ४० हपौच
हैमधातुपाठः ।
अभिकांक्षायाम्
हिंसासंराज्योः
प्रीतौ
हर्षमोहनयोः
को
४१ कुपच
कु
४२ गुपच ४३ ग्रुप रुप लुपच् विमोहने
४४ डिपच क्षेपे
४५ ष्टूपच् समुछ्राये
४६
लुभव गा
क्षुभच सञ्चलने
णभ तुभच हिंसायाम्
५०
४७
४८
४९ नशौच् अदर्शने
कुशच् श्लेषणे
भृशु भ्रंशुच् अधःपतने
५१
५२ वृशच वरणे
५३ कृशच तनुत्वे
५४ शुषंच शोषणे ५५ दुषंच वैकृत्ये ५६ श्लिषंच आलिङ्गने
५७ प्लुषूच् दाहे ५८ ञितृषच पिपासायाम्
५९ तुषं हृषच् तुष्टौ
६० रुषंच्
रोषे
६१ प्युष् प्यस् पुसच् विभागे ६२ विसच प्रेरणे
६३ कुसच श्लेषे
६४ असूच क्षेपणे
६५ यसूच् प्रयत्ने
६६ जसूच् मोक्षणे
६७
तसू दसूच् उपक्षये
. ६६३
६८ वसूच् स्तम्भे
६९ वुसच उत्सर्गे
७• मुसच् खण्डने७१ मसैच
परिणामे
७२
शमू दमूच उपशमे
Loading... Page Navigation 1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588