Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text
________________
*
*
आत्मनेपदिनः] हैमधातुपाठः। १३ प्रांक पूरणे
३९ वशक् कान्तौ १४ मां माने
४० असूक् भुवि १५ इंक स्मरणे
षसक् स्वप्ने इंण्क् गतौ
४२ यङ्लुप् च १७ वींक् प्रजनकान्त्यसनखादने च इति परस्मैभाषाः । १८ छुक् अभिगमे १९ पुंक प्रसवैश्वर्ययोः
१ इंङ्क अध्ययने तुंक वृत्तिहिंसापूरणेषु
२ शीङ् स्वप्ने २१ युक् मिश्रणे २२ णुक् स्तुती
३ हनुंङ्क् अपनयने
४ षूडौक प्राणिगर्भविमोचने २३ णुक् तेजने २४ नुक्
५ पृचैङ् पृजुङ् पिजुकि संपर्चने प्रस्रवने
६ वृजैकिं वर्जने २५ टुक्षु रु कुंक् शब्दे
णिजुकिं विशुद्धौ २६ रुदृक् अश्रुविमोचने
८ शिजुकि अव्यक्ते शब्दे २७ निष्वपंक् शये
९ इडिक् स्तुतौ २८. अन श्वसक प्राणने जक्षक भक्षहसनयोः
१० ईरिक गतिकंपनयोः दरिद्राक् दुर्गतौ
११ ईशिक् ऐश्वर्ये
१२ वसिक् ३१ जागृक् निद्राक्षये
आच्छादने ३२ चकासृक् दीप्तौ
१३ आशासूकि इच्छायाम्
आसिक् उपवेशने ३३ शासूक् अनुशिष्टौ ३४. वचंक
१५ कसुकि गतिसातनयोः भाषणे ३५ मृजौक्
१६ णिसुकि चुंबने शुद्धौ ३६ सस्तुक् स्वप्ने
१७ चक्षिक व्यक्तायाम् वाचि । ३७ विदक् ज्ञाने
इति आत्मनेभाषाः। ३८ हनं हिंसागत्योः
७१