Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 561
________________ - अन्तर्गणाः ] हैमधातुपाठः। (१४ वृतूङ् वर्तने १९ पुल महत्वे | १५ स्यंदौङ् श्रवणे २० कुल . बन्धुसंस्त्यानयोः १६ वृधूङ वृद्धौ पल फल शल गतौ १७ शृधूङ् शब्दकुत्सायाम | २२ हुल हिंसासंवरणयोश्च (१८ कृपौङ सामर्थ्य कुशं आह्वानरोदनयोः वृत् गुतादयः। २४ कस गतौ १ ज्वल दीप्तौ । २५ रुहं जन्मनि २. कुच सम्पर्चनकौटिल्यप्रतिष्ट २६ रमि . क्रीडायाम् .. भविलेखनेष २७ पहिं मर्षणे . ३ पल पथिगतौ वृत् ज्वलादिः। ४ क्वथे निष्पाके १ यजी देवपूजासङ्गतिकरण५ मथे विलोडने दानेषु ६ षद्ल विशरणगत्यवसादनेषु २ व्येग तन्तुसन्ताने ७ शलं शातने ३ वेग संवरणे ८ बुध अवगमने ढेंग स्पर्धाशब्दयोः .९ टुवमू उगिरणे ५ टुवपी. बीजसन्ताने १० भ्रम चलने ६ वहीं प्रापणे क्षर सश्चलने ७ टोवि गतिवृद्ध्योः १२ चल . कम्पने ८ वद व्यक्तायाम् वाचि जल पाये ९ वसं निवासे टल टूल बैकलव्ये वृत् यजादिः। १५ ष्ठल स्थाने विलेखने १ घटिष चेष्टायाम् १७ णल गन्धे २ क्षजुङ गतिदानयोः बल प्राणनधान्यावरो. | ३ व्यथिष भयचलनयोः ।.. धयोः | ४ प्रथिष प्रख्याने

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588