Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text
________________
-
अन्तर्गणाः ]
हैमधातुपाठः। (१४ वृतूङ् वर्तने १९ पुल महत्वे | १५ स्यंदौङ् श्रवणे २० कुल . बन्धुसंस्त्यानयोः १६ वृधूङ वृद्धौ
पल फल शल गतौ १७ शृधूङ् शब्दकुत्सायाम | २२ हुल हिंसासंवरणयोश्च (१८ कृपौङ सामर्थ्य
कुशं आह्वानरोदनयोः वृत् गुतादयः।
२४ कस गतौ १ ज्वल दीप्तौ । २५ रुहं जन्मनि २. कुच सम्पर्चनकौटिल्यप्रतिष्ट
२६ रमि . क्रीडायाम् .. भविलेखनेष
२७ पहिं मर्षणे . ३ पल पथिगतौ
वृत् ज्वलादिः। ४ क्वथे निष्पाके
१ यजी देवपूजासङ्गतिकरण५ मथे विलोडने
दानेषु ६ षद्ल विशरणगत्यवसादनेषु २ व्येग तन्तुसन्ताने ७ शलं शातने
३ वेग संवरणे ८ बुध अवगमने
ढेंग स्पर्धाशब्दयोः .९ टुवमू उगिरणे
५ टुवपी. बीजसन्ताने १० भ्रम चलने
६ वहीं प्रापणे क्षर सश्चलने ७ टोवि गतिवृद्ध्योः १२ चल . कम्पने
८ वद व्यक्तायाम् वाचि जल पाये
९ वसं निवासे टल टूल बैकलव्ये
वृत् यजादिः। १५ ष्ठल स्थाने
विलेखने १ घटिष चेष्टायाम् १७ णल गन्धे
२ क्षजुङ गतिदानयोः बल प्राणनधान्यावरो. | ३ व्यथिष भयचलनयोः ।..
धयोः | ४ प्रथिष प्रख्याने