Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text ________________
भयपदिनः] : हैमधातुपाठः। १५७ ईषि गतिहिंसादर्शनेषु । १८२ ग्लाहौङ् ग्रहणे. १५८ गेषङ् अन्विच्छायाम् । १८३ बहुङ् महुङ् वृद्धौ १५९ येङ् प्रयत्ने १८४ दक्षि शैघ्रये च
जेषणेषङ् एपृङ् हेषुङ् गतौ | १८५ धुक्षि धिक्षि सन्दीपनक्लेशन१६१ रेषङ् हेपृङ् अव्यक्तेशब्दे जीवनेषु १६२ पर्षि स्नेहने १८६ वृक्षि वरणे १६३ घुषुङ् कान्तीकरणे . १८७ शिक्षि विद्योपादाने १६४ संसूङ् प्रमादे ... १८८ मिक्षि याश्चायाम् । १६५ कासृङ् शब्दकुत्सायाम् १८९ दीक्षि मौण्ड्येज्योपनयन१६६ भासि टुभ्रासि टुम्लासृङ् दीप्तौ |
नियमव्रतादेशेषु । १६७ रासृङ् णासृङ् शब्दे .. | १९० ईक्षि दर्शने १६८ णसि कौटिल्ये
इति आत्मनेभाषाः। १६९ भ्यसि भये
१ श्रिग सेवायाम् १७० . आङ् शसुङ् इच्छायाम्
णींग प्रापणे .. १७१ असूङ् ग्लसूङ् अदने | ३ हंग , हरणे १७२ घसुङ् करणे
भंग भरणे १७३ ईहि चेष्टायाम् .
धंग धारणे १७४ अहुङ् लिहि, गतौ ६ डुकंग करणे १७५ गर्हि गल्हि कुत्सने ७ हिक्की अव्यक्ते शब्दे १७६ वर्हि वल्हि प्राधान्ये ८. अञ्चूग गतौ च १७७ बर्हि बल्हि परिभाषणहिंसा- । ९ डुयाचुंग याश्चायाम् छादनेषु
१० डुपचीष पाके १७८ वेहङ् जेहङ् वाहङ् प्रयत्ने | ११ राज़ंग टुभ्राजी दीप्तौ १७९ द्राहृङ् निक्षेपे
१२ भजी सेवायाम् १८० ऊहि तर्के
१३ रञ्जी . रागे १८१ गाहौङ् विलोडने । १४ रेट्रग परिभाषणयाचनयोः
به له سه
Loading... Page Navigation 1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588