Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text
________________
२
Emaatim
६६२
हैमशब्दानुशासनस्य [दिवादिगणे १ ऊर्युगक आच्छादने । ६ विष्लंकी व्याप्तौ २ ष्टुंग्क् स्तुतौ
इति उभयतोभाषाः। ३ बॅगक व्यक्तायाम् वाचि
दृतह्वादयः ४ द्विषींक अप्रीती
इति अदादयः कितोधातवः । ५ दुहीक क्षरणे ६ दिहीक् लेपे
दिवूच् क्रीडाजयेच्छापणि७ लिहीक् आस्वादने
द्युतिस्तुतिगतिषु इति उभयतोभाषाः।
जृष् झुष्च् जरसि
३ शोंच तक्षणे १ हुंक् दानादनयोः
४ दो छोंच छेदने २ ओहांक् त्यागे । ५ षांच् अन्तकर्मणि ३ जिभीक् भये
वीडच् लज्जायाम ४ ह्रींक् लज्जायाम् ७ नृतैच् नर्तने ५ पृक् पालनपूरणयोः ८ कुथच् पूतिभावे ६ ऋक् गतौ
९ पुथच हिंसायाम् ___ इति परस्मैभाषाः । १० गुधच् परिवेष्टने
११ राधंच वृद्धौ १ ओहां गतौ
१२ व्यधंच ताडने २ मांङ्क् मानशब्दयोः १३ क्षिपंच प्रेरणे इति आत्मनेभाषाः । १४ पुष्पच् विकसने
१५ तिम तीम ष्टिमष्टीमच् आर्द्रभावे १ डुदांग्क् दाने १६ षिवच् उतौ २ डुधांग्क् धारणे च १७ श्रिवूच् गतिशोषणयोः ३ टुडु,ग्क् पोषणे च १८ टिवू क्षिवूच् निरसने ४ णिजॅकी शौचे च १९ इषच गतौ ५ विजूंकी पृथग्भावे २० ष्णसूच् निरसने