Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 564
________________ २ Emaatim ६६२ हैमशब्दानुशासनस्य [दिवादिगणे १ ऊर्युगक आच्छादने । ६ विष्लंकी व्याप्तौ २ ष्टुंग्क् स्तुतौ इति उभयतोभाषाः। ३ बॅगक व्यक्तायाम् वाचि दृतह्वादयः ४ द्विषींक अप्रीती इति अदादयः कितोधातवः । ५ दुहीक क्षरणे ६ दिहीक् लेपे दिवूच् क्रीडाजयेच्छापणि७ लिहीक् आस्वादने द्युतिस्तुतिगतिषु इति उभयतोभाषाः। जृष् झुष्च् जरसि ३ शोंच तक्षणे १ हुंक् दानादनयोः ४ दो छोंच छेदने २ ओहांक् त्यागे । ५ षांच् अन्तकर्मणि ३ जिभीक् भये वीडच् लज्जायाम ४ ह्रींक् लज्जायाम् ७ नृतैच् नर्तने ५ पृक् पालनपूरणयोः ८ कुथच् पूतिभावे ६ ऋक् गतौ ९ पुथच हिंसायाम् ___ इति परस्मैभाषाः । १० गुधच् परिवेष्टने ११ राधंच वृद्धौ १ ओहां गतौ १२ व्यधंच ताडने २ मांङ्क् मानशब्दयोः १३ क्षिपंच प्रेरणे इति आत्मनेभाषाः । १४ पुष्पच् विकसने १५ तिम तीम ष्टिमष्टीमच् आर्द्रभावे १ डुदांग्क् दाने १६ षिवच् उतौ २ डुधांग्क् धारणे च १७ श्रिवूच् गतिशोषणयोः ३ टुडु,ग्क् पोषणे च १८ टिवू क्षिवूच् निरसने ४ णिजॅकी शौचे च १९ इषच गतौ ५ विजूंकी पृथग्भावे २० ष्णसूच् निरसने

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588