Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 562
________________ ६६० हैमशन्दानुशासनस्य [अदादिगणे ५ म्रदिष मर्दने | ३० चण : हिंसादानयोश्च ६ स्खदिष खदने ३१ शण श्रण दाने ७ कदुक़दुङ् क्लदुङ् वैक्लव्ये ३२ स्नथ क्नथ क्रथ क्लथ हिंसार्था ऋपि कृपायाम् ३३ छद . उर्जने ९ भित्वरिष् सम्भ्रमे मदै हर्षग्लपनयोः १. प्रसिषु विस्तारे टन स्तन ध्वन शब्द __ दक्षि हिंसागत्योः स्वन अवतंसने १२ श्रां पाके . ३७ चन हिंसायाम् १३ स्म आध्याने ज्वर रोगे १४ दृ भये ३९ चल कम्पने १५ न नये . ४० हल हल चलने । १६ ष्टक स्तक प्रतीघाते . | ४१ ज्वल. दीप्तौ च चक तृप्ती च वृत् घटादिः। कुटिलायां गतौ इति म्वादयो निरनुबन्धा धातवः समाप्ताः॥ १९ कखे . हसने १ अदं प्सांक् भक्षणे अकवत् २ भांक दीप्तौ २१ रगे ग. सकायाम् शङ्कायाम् ३ यांक प्रापणे लगे सङ्गे | ४ वांक गतिगन्धनयोः हगे ह्रगे षगे सगेष्टगे स्थगे ष्णांक शोचे । संवरणे . |६ श्रांक पाके वट भट परिभाषणे द्रांक कुत्सित् गतौ ___णट नृत्तौ । पांक रक्षणे गड सेचने. लांक् आदाने २७ हेड वेष्टने १० रांक दाने २८. लड जिह्वोनमंथने ११ दांवक् लवने २९ फण कण रण गतौ १२ रव्यांक प्रकथने अग is n o r wo voa

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588