Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 558
________________ ५५६ ११२ मानि पूजायाम् ११३ तिपृङ् ष्टिपृङ् ष्टेपृङ् क्षरणे हैमशब्दानुशासनस्य १३५ १३६ ११४ तेपृङ् कम्पने च ११५ टुवेपृङ् केपृङ् गेट कपुड् चलने ११६ ग्लेपृङ् दैन्ये च ११७ मेटङ् रेपृङ् लेटङ् गतौ ११८ त्रपौषि लज्जायाम् १९९ गुपि गोपनकत्सनयोः १२० अबुङ बुङ् शब्दे १२९ लबुङ् अवस्रंसने च १२२ कब्रुङ् वर्णे १२३ क्लटिङ् अघाठ १२४ क्षीबृङ् मदे १२५ शीभृङ् चीभृङ् शल्भि कत्थने १४८ १२६ वल्भि भोजने १२७ गल्भि घाष्ट् १२८ रेभृङ् अभुङ् रभुङ् लभुङ् शब्दे १२९ ष्टभुङ् स्कभुङ् टुभुङ् स्तम्भे १३० जभुङ् जभैङ् जृभुङ् गात्र विना १३१ रभि राभस्ये १३२ डुलभिंषु प्राप्तौ १३३ भामि क्रोधे १३४ क्षमौषि सहने - [ भ्वादिगणे कमूङ् कान्तौ अयि वयि पयि मयि नायि चरि गतौ तयि णयि रक्षणे च १३७ १३८ दयि दानगतिहिंसादहनेषु च १३९ ऊयैङ् तन्तुसन्ताने १४० पूयैङ दुर्गन्धविशरणयोः १४१ क्नूयैङ शब्दोन्दनयोः १४२ क्ष्मायै विधूनने १४३ स्फायैङ् ओप्यायैङ् वृद्धौ १४४ तायङ् सन्तानपालनयोः १४५ वलि वल्लि संवरणे १४६ शद्धि चलने च १४७ मलि मल्लि धारणे भलि भल्लि परिभाषणहिंसा दानेषु १४९ कलि १५० कल्लि १५१ ते देव देवने शब्द संख्यानयोः अशब्दे १५२ पेवृङ् सेवृङ् केवृङ् खेवृङ् गेवृङ् ग्लेवृङ पेवृङ् प्लेवृङ् मेवृड् म्लेवृइ सेवने १५३ रेवृङ् पवि गतौ १५४ काशृङ् दीप्तौ १५५ क्लेशि विबाधने १५६ भाषि च व्यक्तायाम्वाचि

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588