Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 555
________________ - आत्मनेपदिनः] हैमधातुपाठ। -: २७२ भष भर्त्सने २९७ रक्ष पालने २७३ जिषू विषू मिषू निषू पृषू । २९८ मक्ष मुक्ष सङ्घाते वृषू सेचने २९९ अक्षौ व्याप्तौ च २७४ मृणू सहने च . ३०० तक्षौ त्वक्षौ तनूकरणे २७५ उषू श्रिषू श्लिषू पुषूप्लुषू दाहे | ३०१ णिक्ष चुम्बने २७६ घृषू सङ्घर्षे ३०२ तृक्ष स्तृक्ष णक्ष गतौ २७७ हृषू अलीके ३०३ वक्ष रोषे . २७८ पुष पुष्टौ ३०४ लक्ष त्वचने २७९ भूष तसु अलङ्कारे ३०५ सूयं अनादरे २८० तुस हस हस रस शब्दे ३०६ काक्षु वाक्षु माक्षु कांक्षायाम् २८१ लस षणकीडनयो ३०७ द्राक्षु भ्राक्षुध्वाक्षु घोरवासिते च इति परस्मैभाषाः । २८२ धस्लं अदने २८३ हसे . हसने १ गाङ् गतौ २८४ पिस पेस वेस गतौ मिङ् ईषडसने २८५ शसू हिंसायाम् ३ डीङ् विहायसां गतौ २८६. शंसू स्तुतौ च उंङ् कुंङ् गुंङ् धुंङ् डुङ् शब्दे २८७ मिहं सेचने च्युङ ज्युङ् जुंझुं प्लुङ् २८८ दहं भस्मीकरणे गतौ २८९ चह कल्कने । ६ रुंङ् रेषणे च २९० रह त्यागे ७ पूङ पवने २९१ रहु गतौ ८ मूङ् बन्धने २९२ दृह दृहु बृह वृद्धौ ९ धुंङ् अवध्वंसने २९३ बृह बृहु शब्दे च १० मेंङ् प्रतिदाने २९४ उहृ तुहृ दुहृ अर्दने दें बैङ् पालने २९५ अर्ह मह पूजायाम् १२ श्यङ् गतौ २९६ उक्ष सेचने प्यङ् वृद्धौ - r 2 v 4 .0

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588