Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 551
________________ ५४९ परस्मैपदिनः ] हैमधातुपाठः। ८६ गर्जगजु गृज गृजु मुज मुजु । १०९ मुट प्रमर्दने मृज मृजु मज शब्दे . ११० चुट चुटु अल्पीभावे ८७ गज मदने च १११ वटु विभाजने ८८ त्यजं हानौ ११२ रुटुलुटु स्तेये ८९ षंजं सड़े ११३ स्फुट स्फुट्ट विशरणे ९० कटे वर्षावर्णयोः ११४ लट बाल्ये ९१ शट रुजाविशरणगत्य- ११५ रट रठ च परिभाषणे वसादनेषु | ११६ पठ व्यक्तायाम् वाचि ९२ वट वेष्टने ११७ वठ स्थौल्ये ९३ किट खिट उत्रासे ११८ मठ मदनिवासयोश्च ९४ शिट षिट अनादरे ११९ कठ कृछ्रजीवने ९५ जट झट सङ्घाते १२० हठ बलात्कारे ९६ पिट शब्दे च १२१ उठ रुठ लुठ उपघाते . ९७ भट भृतौ १२२ पिठ हिंसासंक्लेशयोः ९८ तट उछाये १२३ शठ कैतवे च ९९ खट कांक्षे . १२४ शुठ गतिप्रतिघाते १०० णट नृत्तौ १२५ कुछ लुठु आलस्य च १०१ हट दीप्तौ १२६ शुठु शोषणे अवयवे १२७ अठ रुठु गतौ विलोटने | १२८ पुडु प्रमर्दने १०४ चिट प्रेष्ये १२९ मुडु खण्डने च विट शब्दे १३० मडु भूषायाम् १०६ हेट विबाधायाम् | १३१ गडु वदनैकदेशे १०७ अट पट इट किट कट कटु १३२ शौड गर्वे कटै गतौ १३३ यौड़ सम्बन्धे । १०८ कुटु वैकल्ये | १३४ मेड मेड म्लेड लोड़ लौड़

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588