Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 524
________________ ५२२ हेमशब्दानुशासमस्प अल्पार्थो योगन्धस्तदन्ताबहुव्रीहोरद वा स्यात् । सूपगन्धि सूपगन्धं भोजनम् ॥ १४६ ॥ वोपमानात् । ७।३।१४७। उपमानात्परो यो गन्धस्तदन्तादहबीहेरिद वा स्यात्। उत्पलगन्धि। उत्पलगन्धं मुखम् ॥ १४७॥ पात्पादस्याऽहस्त्यादेः।७।३।१४८। . हस्त्यादिवर्जादुपमानात्परस्य बहुव्रीहौ पादस्य पाद स्यात् । व्याघ्पात् । अहस्त्यादेरिति किस् । हस्तिपादः। अश्वपादः ॥ १४८॥ कुम्भपद्यादिः । ७।३।१४९। एते कृतपदन्ताङयन्ता एव बहुव्रीहयो निपात्या। कुम्भपदी। जाल पदी ॥ १४९ ॥ सुसङ्ख्यात् । ७।३। १५० । सोः संख्यायाश्च परस्य पादस्य बहवीही पातू स्यात् । सुपाद । दिपात् ॥ १५०॥ वयसि दन्तस्य दतः । ७।३। १५१ । सुपूर्वस्व सङ्ख्यापूर्वस्य च दन्तस्य बहुव्रीही वयसि गम्ये दतः स्यात्। सुदन कुमारः। द्विदन बालः । वयसीति किम् । सुदन्तः ॥ १५१ ॥ स्त्रियां नाम्नि । ७।३।१५२। बहुव्रीही स्त्रियां नाम्नि दन्तस्य दतः स्यात् । अयोदती। स्त्रियामिति किम् । वदन्तः ॥ १५२॥ श्यावाऽरोकाद्वा । ७।३।१५३ ।

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588