Book Title: Shastra Sandesh Mala Part 06
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

Previous | Next

Page 243
________________ // 71 // // 72 // // 73 // युक्तं तद्विहितं त्वयेदमपि ते युक्तं भवेद्धि व्रतं, मां पुण्याप्तगुरुप्रसादमधुना सन्त्यज्य निर्गच्छ रे! तन्नो नागपतेर्भुजङ्गवनिताभोगोपचारैः परैस्तन्नो श्रीसविलाससङ्गमशतैः सारैर्मुरारेः किल / तन्नो वज्रधरस्य देववनिताक्रीडारसैनिभरैर्यत्सौख्यं बत वीतकाममनसां तत्त्वार्थतो योगिनाम् 5 मध्यक्षामतया योषित्तपःक्षामतया यतिः / मुखक्षामतया चाश्वो, राजते न तु भूषणैः ... तन्व्या श्रोत्ररसायनेन वचसा सप्रेमसम्भाषितः, सर्पत्कोपविपाकपाटलरुचा संवीक्षितश्चक्षुषा / सद्योगान तिलाग्रमात्रमपि यः सोभितुं शक्यते, रागद्वेषविवर्जितो.विजयते कोऽप्येष योगीश्वरः आताम्रायतलोचनातुरमिदं म्यक्कारवानिन्दितं, बद्धभ्रू कुटिभालभीममधरप्रस्पन्ददुर्दर्शनम् / व्यालोलालकसङ्कुलं कृशतनोः कोपेऽपि कान्तं मुखं, पश्यन्ति स्मरविह्वलीकृतहृदो ही ! कामिनां मूढता कौशल्यं प्रविलीयते विकलता सर्वाङ्गमाश्लिष्यते, ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति / धर्मोऽपि प्रपलायते कलयति स्थेमानमंहः परं, यस्माच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते? क्व? कफार्तं मुखं नार्याः, क्व? पीयुषनिधिः शशी। आमनन्ति तयोरैक्यं, कामिनो मन्दबुद्धयः पाशे कुरङ्गनिवहो न पतत्यविद्वान्, दाहात्मतामकलयञ्छलभः प्रदीपे / // 74 // // 75 // // 76 // // 77 // 234

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314