Book Title: Shastra Sandesh Mala Part 06
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 251
________________ अभ्रंसमीक्ष्यशरदभ्रमनोहरश्रियाचस्वमा चतुरचातक! चाटुवाचा। अस्माद्बथोन्नतिमतस्तवनास्तिसिद्धिर्निस्सारएषभवतोविफलः प्रयासः।२४ ज्ञात्वा भवन्तममलंपरिशीलनाय प्राप्ताः सरोवर!वयंखलु राजहंसाः। प्रादुष्कृतं च कलुषं प्रथमंत्वयाम्बु सेव्यं सर: सहजनिर्मलमानसं नः।२५ येषामङ्कतले चिराय विलुठन् बालोऽपि वृद्धोऽभवः स्वादस्वादमुदारपल्लवदलश्रेणीरियद्वासरान् / / यस्याः स्वादुपयःप्रवाहपटलैः क्रीडामकार्षीः करिन् मनस्तानथ पादपांश्च सरितः कूलं न किं लञ्जसे // 26 // रे रे बलाहक ! मनोज्ञमण्लमालामध्याधिवासकतया बुबुधे जनस्त्वाम् / हंसं ततः स्मयभरं ननु मा कृथास्त्वं शोभानिदानमिदमीयगुणानुभावः निश्शेषेषु सरस्सु शैवलमिलज्जम्बालजालं जलं पर्जन्यैः सुकुमारपङ्कजवनं निर्मूलमुन्मूलितं / आधारस्त्वमथैव मानससर: संसेव्यमस्मादृशामेकं पङ्कजपेशलं. न हि ततो धार्यं त्वया शैवलम् // 28 // बाह्यामम्बरधारिणः परिमलभ्रष्टान् प्रफुल्लानिमानुद्दीक्ष्य प्रसवांश्च शाल्मलितरोः श्रीराजहंसोत्तम ! / नीरक्षीरविवेचकोऽपि निपुणप्रष्टोऽपि पद्माशया भ्रान्तस्त्वं तमभिव्रजन्नसि तदा शिक्षाथ केषामिह अस्मिन् जीवहितावहे जलधरे दानैकनिष्ठे पयःपूरैः पूर्णमिलातलं रचयितुं बद्धादरे सत्यपि / रे चण्डानिल ! यदिशोदिशमयं दूरं त्वया क्षिप्यते प्राणिप्रौढमनोरथैः सह तदा क्षुद्र ! क्षयं प्राप्नुहि . // 30 // तापयसि जगदशेषं तत्ते चरितं न सुन्दरं शूर!i . भुवनप्रकाशको य-मित्रमसि त्वं जगच्चक्षुः / // 31 // __ // 29 // 242

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314