Book Title: Shastra Sandesh Mala Part 06
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
________________ बहिर्मधुरिमोज्ज्वलैर्घनकषायपीनोदरैः प्रतारयसि यज्जनं कनककान्तिभिस्त्वं फलैः। . समागतमनुत्तरोत्तररसोपलम्भाशया . चरित्रमधमं ततस्तव रसालकारस्कर ! . // 10 // सति घनेऽप्यशनेऽथ यथाक्षुधं यदपरेषु कुटुम्बिषु कुर्कुर। अधृतिमातनुषे भवतस्तदा बुधजनैः करटोऽप्यथ वर्ण्यते // 101 // स्पर्धयन् महिष ! दन्तिना समं स्वेच्छया विचरणोच्छलबलः / स्वामिशीतलदृशैव जीवसि दुःसहस्तवं यतः कराहतिः . // 102 // रङ्गत्तरङ्गनिकरैर्विपुलोच्छलद्भिः किं भापयन् जलनिधे ! ननु गर्जसि त्वम् / अद्यापि कोऽपि पथिकः किल यत्पिपासुः कि तोषितोऽस्ति भवता जलबिन्दुनापि // 103 // न दत्तं ग्रीष्मावपि च तव शीतर्तुसमये पयस्तृष्णाभोगाकुलितमनसश्चापि निभृतम्। . कृतं तद्याञ्चाभिर्बहुभिरथ बप्पीह जलदो- . ऽधुनायं तद्दाताखिलजगति तत्तेऽपि सुलभम् // 104 // यन्नाम्ना च हितोपदेशवचनं ते तावदिच्छङ्कराः किं स्युः क्वाप्यथ चेद्भवन्ति च तथा शिक्षासहास्ते कुतः / स्वार्थव्यग्रधिया परन्तु सुधिया तत्संज्ञया ज्ञापनम् तेनाप्रीतिकरं क्षमन्तु सुजनाः सर्वंसहाख्यातिनः // 105 // 250
Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314