________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [२४-२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
नाट्यविधिः
श्रीराजमश्नी मलयगिरीया वृत्तिः
म्०२४
प्रत सूत्रांक [२४-२५]
दीप
डलपविभन्निं च नागमंडलपविभत्तिं च जक्खमंडलपविभनिं च भूतमंडलपविभनिं च [रक्वस महोरग. गंधव मंडलपविभनि च ] मंडलपविभन्निं णामं दिवं गट्टविहं उबदसति १० उसमललियवकतं सीहललिययतं हयविलंबियं गयविलंबियं मत्तहयविलसिय मत्तगयविलसियं दुयविलंपियं णाम दिवं णट्टविहिं उवदंसंति ११ सागरपविभनि च नागरपविभत्तिं च सागरनागरपविभनि च णामं दिवं णविह उवदंसंति १२ गंदापविभन्निं च चंपापविभनि च नन्दाचंपापविभत्तिं च णाम दिवं णविह०१३मच्छंडापधिभनिं च मयरंडापविभनि च जारापविभन्निं च मारापविभन्निं च मच्छंडामयरंडाजारामारापविभर्ति च णाम दिवंणविहिं उबदसति १४ कत्तिककारपविभन्निं च सनिखकारपविभतिं च गनिगकारपविभनिं च पत्तिधकारपविभतिं च उत्तिटकारपविभत्तिं च ककारसकारगकारघकारडकारपविभनि च णामं दिवं पट्टविहं उवदंसेति 1५ एवं चकारवग्गोवि १६ टकारवग्गोवि १७ तकारवग्गोवि १८ पकारवग्गोवि १९ असोयपल्लवपविभतिं च अंबपल्लवपविभनि च जंबपल्लवपविभत्तिं च कोसंचपल्लवपविभनिं च पल्लव २ पविभनि च णामं दिवं गट्टविहं उवदंसति २०पउमलयापविभनि च जाव सामलयापविभतिं च लयालयापविभानं च णाम दिवं गट्टविहं उबईसेंति २१ दुयणामं गढविहं उवदंसंति २२ विलंबियं णामं पट्टविहि २३ दुरविलंबियं णाम णट्टविहि २४ अंचियं २५ रिभियं २६ अंचियरि
अनुक्रम [२४-२५]]
॥ ५३॥
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~115~