Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(१३)
प्रत
सूत्रांक
[८१-८२]
दीप
अनुक्रम [८१-८२]
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
मूलं [८१-८२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
लाई विच्छिपणविभवणसयणासणजगवाहणारं बहुधणबहुजातरूवरययाई आओगपओबिच्छया भसपाणाई बहूदासी दासगोमहिसगवेल गप्पभूयाएं बहुजणस्स अपरिभूताएं, तत्थ कायरे कुलेस पुत्तताए फ्वाइस्सर । तए णं तंसि दारगंसि भगयंसि वेव समासि अम्मापणं बम्मे ढा पहण्णा भविस्सर । तए णं तस्स दारयस्स नवहं मासाणं बहुपरिपुर्ण अमाण राहंदियाणं वितिकंताणं सुकुमालपाणिपायं अहीण व डिपुण्णपं चि दिय सरीरं लक्खणवंजणगुणोवधेयं माणुम्माणपमाणपडिपुन्नजायसवंगसुंदरंग ससिसोमाकारं कर्त पियदसणं सुरुवं दारयं पयाहिसि। तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवयं करेहिंति ततियदिवसे चंदसूरदंसणिगं करिस्संति छट्टे दिवसे जागरियं जागरिस्संति एकारसमे दिवसे की संपत्ते बारसाहे दिवसे णिविसे असुर जायकम्मकरणे चोक् संमजिओबलि विडलं असणवाणखाइमसाइमं उबक्खडावेरसंति २ मित्तणाइणियमसयणसंबंधि परिजणं आमंतेत्ता तमो पच्छा पहाया कपवलिकम्मा जाव अलंकिया भोयणमंडसि सुहासणवरगया ते मिणा जाय परिजगेण सदि बिडलं असणं ४ आसाएमाणा बिसाएमाणा परिभुंजेमाणा परिभापमाणा एवं चैव णं विहरिस्संति, जिमियभुतरागयावि य णं समाणा आयंता बोक्खा परमसुरभूया तं मित्तणाड़ जाय परिजगं विजलेणं वत्थगंभ्रमरलालंकारेणं सकारेस्संति सम्माणि
प्रदेशी राजस्य आगामि भवाः एवं मोक्ष-प्राप्तिः
For Penal Use Only
~300~
40-40

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314