Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 308
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) ------------- मूल [८४-८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [८४-८५]] श्री पाहुयोधी तथा पाहुभ्यां प्रसवनातीति बाहुपमही साहसिकत्वात् विकाले चरतोति पिकालचारी 'सासंजमतवसुनारियफलनिवाणमग्गेण ' ति सर्वसयपः सर्वगानां मनोवाकायानां संयम तस्य सुवरितस्य च पार्शसादिदोषरहितस्य सपसो यत्फल-निर्वाणं तन्मार्गण, किमुक्तं भवति -सर्वसंपमेन सुचरितेन च तपसा, निर्माणप्रणमनयोनिर्माणफलस्वरूपापभार्थ, 'मणोमाणसियति मनसि भवं मानसिकं तच कदाचिद्वचसापि प्रकटितं भवनि नत उच्यते-मनसि व्यवस्थितं, खयं ति क्षपितं भयं नीतमिति भावः, 'पडिसेवियं 'ति प्रतिसेवितं स्यात् स्यादि अधाकर्म-भूमौ निखातं रहकर्मसास्थानकृतं परेसिंहीलणाओ' इति हीलनानि सद्भूतहीनोत्पश्याधुघटनानि निन्दनानि-परोक्षे जुगुप्सा आतापनानि खिसनानि 'बिग मुंड ते इत्यादि वाक्यानि सर्जनानि अमुल्या निसेपपुरस्सरं निर्भर्त्सनानि तादनानि कशादिपाता। ।मु०८४-८५)॥ इतिमलए गिरिविरचिता राजप्रश्नोयोपातिका समर्थिता। प्रत्यक्षरं गणनतो, ग्रन्धपान विनिचितम् । सप्तत्रिंशच्छतान्यत्र, श्लोकानां सर्वसंख्यया ॥१॥३७००। दीप अनुक्रम [८४-८५] इति श्रीमन्मलयगिर्याचार्यवर्यविहितवृत्तियुतं श्रीराजप्रश्नीयाख्यं द्वितीयमुपाङ्ग समाप्तम् N राजप्रश्नीय उपांगसूत्र-२ मूलं एवं वृत्ति: परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब | किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com., M.Ed., Ph.D., श्रुतमहर्षि] ~308~

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314