Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(१३)
प्रत
सूत्रांक
[८४-८५]
दीप
अनुक्रम [८४-८५]
मूलं [ ८४-८५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
14440_149) *#06# 444045
उवनिमंतिर्हिति । तए णं दृढपणे दारए तोह बिउलेहिं अनभोएहि जाब सयण भोगेहिं णो सज्जिहति णो गिज्झिहिति णो मुच्छिहिति णो अज्झोववज्जिहिति से जहा णामए पजमुप्पलेति वा पडमेह वा जाय सयसहस्सपवेति वा पंके जाते जले संबुड़े गोवलिप्पर पंकरएणं नोवलिप्पर जलरएणं, एवामेव दृढपण्णेवि दारए कामेहिं जाते भोगेहिं संवड़िए गोवलिप्पिहिति मित्तणाइणियगसयणसंबंधिपरिजणेणं, से णं तथारूवाणं थेराणं अंतिए केवलं बोहि वुजिसहित केवल मुँडे भवित्ता अगाराओ अणगारियं परइस्सति से णं अणगारे भविस्स रि यासमिए जाव सुययासणो इव तेयसा जलते । तस्स णं भगवतो अणुत्तरेणं णाणं एवं दंसणेणं चरिनेणं आलएणं विहारेणं अज्जवेणं मद्दवेणं लाघवेणं खन्तीए गुसीए मुत्तीए अणुत्तरेणं सबसंजमतवसुचरियफल णिवाणमग्गेण अप्पाणं भावेमाणस्स अनंते अणुत्तरं कसिणे पडिपुor frरावरणे णिवाघाए केवलवरनाणदंसणे समुपजिहिति । तए णं से भगवं अरहा जिथे के. वली भविस्सर सदेवमणुयासुरस्त लोगस्स परियागं जाणहिति सं०-आगति गति ठिति चवणं वयं तर्क कडं मणोमाणसियं खइयं भुत्तं पडिसेवियं आवीकम्मं रहोकम्मं अरहा अरहरसभागी तं तं मणवयकायजोगे वहमाणाणं सबलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे बिहरिस्er | तर र्ण दढपन्ने केवली एयारूवेणं विहारेणं बिहरमाणे बहूई वासाई केवलि
प्रदेशी राजस्य आगामि भवाः एवं मोक्ष प्राप्तिः
For Penal Use Only
~ 306~
3-45*5-16)*$4010844140-449) *920*40
www.andra.org

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314